30.11.2016 Views

Dhammatthavinicchaya (Pāḷi Only)

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

Buddhatthā – 81<br />

22. sīhahanu...<br />

23. cattālīsadanto...<br />

24. samadanto...<br />

25. aviraḷadanto...<br />

26. susukkadāṭho...<br />

27. pahūtajivho...<br />

28. brahmassaro ... karavikabhāṇī...<br />

29. abhinīlanetto...<br />

30. gopakhumo...<br />

31. uṇṇā ... bhamukantare jātā odātā mudutūlasannibhā...<br />

32. uṇhīsasīso, idam-pi tassa bhoto Gotamassa mahāpurisassa<br />

mahāpurisalakkhaṇaṁ bhavati.<br />

34. Dvesaṭṭhi Iriyāpathā<br />

from Brahmāyusuttaṁ, MN 91<br />

1. Gacchanto ... dakkhiṇeneva pādena paṭhamaṁ pakkamati,<br />

2. so nātidūre pādaṁ uddharati, nāccāsanne pādaṁ nikkhipati,<br />

3. so nātisīghaṁ gacchati, nātisaṇikaṁ gacchati,<br />

4. na ca adduvena adduvaṁ saṅghaṭṭento gacchati,<br />

5. na ca gopphakena gopphakaṁ saṅghaṭṭento gacchati,<br />

6. so gacchanto na satthiṁ unnāmeti, na satthiṁ onāmeti, na satthiṁ<br />

sannāmeti, na satthiṁ vināmeti,<br />

7. gacchato ... adharakāyo va iñjati,<br />

8. na ca kāyabalena gacchati,<br />

9. apalokento ... sabbakāyeneva apaloketi, so na uddhaṁ ulloketi, na<br />

adho oloketi,<br />

10. na ca vipekkhamāno gacchati,<br />

11. yugamattañ-ca pekkhati, tato cassa uttari anāvaṭaṁ<br />

ñāṇadassanaṁ bhavati,<br />

12. so antaragharaṁ pavisanto na kāyaṁ unnāmeti, na kāyaṁ<br />

onāmeti, na kāyaṁ sannāmeti, na kāyaṁ vināmeti,

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!