30.11.2016 Views

Dhammatthavinicchaya (Pāḷi Only)

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

Buddhatthā – 79<br />

Tathāgatassa Tathāgatabalaṁ hoti, yaṁ balaṁ āgamma<br />

Tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ<br />

nadati, brahmacakkaṁ pavatteti.<br />

Imāni kho, bhikkhave, dasa Tathāgatassa Tathāgatabalāni, yehi<br />

balehi samannāgato Tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu<br />

sīhanādaṁ nadati, brahmacakkaṁ pavatteti.<br />

32. Aṭṭhārasa Buddhadhammā<br />

from Dīghanikāyaṭṭhakathā on Saṅgītisuttaṁ<br />

Aṭṭhārasa Buddhadhammā nāma:<br />

1. Natthi Tathāgatassa kāyaduccaritaṁ,<br />

2. natthi vacīduccaritaṁ,<br />

3. natthi manoduccaritaṁ,<br />

4. atīte Buddhassa appaṭihatañāṇaṁ,<br />

5. anāgate Buddhassa appaṭihatañāṇaṁ,<br />

6. paccuppanne Buddhassa appaṭihatañāṇaṁ,<br />

7. sabbaṁ kāyakammaṁ Buddhassa Bhagavato ñāṇānuparivatti,<br />

8. sabbaṁ vacīkammaṁ Buddhassa Bhagavato ñāṇānuparivatti,<br />

9. sabbaṁ manokammaṁ Buddhassa Bhagavato ñāṇānuparivatti,<br />

10. natthi chandassa hāni,<br />

11. natthi viriyassa hāni,<br />

12. natthi satiyā hāni,<br />

13. natthi davā,<br />

14. natthi ravā,<br />

15. natthi calitaṁ,<br />

16. natthi sahasā,<br />

17. natthi abyāvaṭo mano,<br />

18. natthi akusalacittaṁ.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!