30.11.2016 Views

Dhammatthavinicchaya (Pāḷi Only)

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

Buddhatthā – 78<br />

jātiyo, tisso pi jātiyo, catasso pi jātiyo, pañca pi jātiyo, dasa pi<br />

jātiyo, visam-pi jātiyo, tiṁsam-pi jātiyo, cattārīsam-pi jātiyo,<br />

paññāsam-pi jātiyo, jātisatam-pi, jātisahassam-pi,<br />

jātisatasahassam-pi, aneke pi saṁvaṭṭakappe, aneke pi<br />

vivaṭṭakappe, aneke pi saṁvaṭṭavivaṭṭakappe: amutrāsiṁ<br />

evaṁnāmo, evaṁgotto, evaṁvaṇṇo, evam-āhāro,<br />

evaṁsukhadukkhapaṭisaṁvedī evam-āyupariyanto; so tato<br />

cuto amutra udapādiṁ, tatrāpāsiṁ evaṁnāmo, evaṁgotto,<br />

evaṁvaṇṇo, evam-āhāro, evaṁsukhadukkhapaṭisaṁvedī<br />

evam-āyupariyanto, so tato cuto idhupapanno ti, iti sākāraṁ<br />

sa-uddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati...<br />

9. Puna caparaṁ, bhikkhave, Tathāgato dibbena cakkhunā<br />

visuddhena atikkantamānusakena satte passāmi cavamāne<br />

upapajjamāne, hīne paṇīte, suvaṇṇe dubbaṇṇe, sugate duggate,<br />

yathākammūpage satte pajānati: Ime vata bhonto sattā<br />

kāyaduccaritena samannāgatā, vacīduccaritena samannāgatā,<br />

manoduccaritena samannāgatā, ariyānaṁ upavādakā,<br />

micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa<br />

bhedā, paraṁ maraṇā, apāyaṁ duggatiṁ vinipātaṁ nirayaṁ<br />

upapannā; ime vā pana bhonto sattā kāyasucaritena<br />

samannāgatā, vacīsucaritena samannāgatā, manosucaritena<br />

samannāgatā, ariyānaṁ anupavādakā, sammādiṭṭhikā,<br />

sammādiṭṭhikammasamādānā, te kāyassa bhedā, paraṁ<br />

maraṇā, sugatiṁ saggaṁ lokaṁ upapannā ti. Iti dibbena<br />

cakkhunā visuddhena atikkantamānusakena satte passati<br />

cavamāne upapajjamāne, hīne paṇīte, suvaṇṇe dubbaṇṇe,<br />

sugate duggate, yathākammūpage satte pajānāti...<br />

10. Puna caparaṁ, bhikkhave, Tathāgato āsavānaṁ khayā<br />

anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme<br />

sayaṁ abhiññā sacchikatvā upasampajja viharati. Yam-pi,<br />

bhikkhave, Tathāgato āsavānaṁ khayā anāsavaṁ<br />

cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā<br />

sacchikatvā upasampajja viharati, idam-pi, bhikkhave,

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!