30.11.2016 Views

Dhammatthavinicchaya (Pāḷi Only)

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

Buddhatthā – 75<br />

4. Yassa kho pana te atthāya Dhammo desito, so na niyyāti<br />

takkarassa sammā dukkhakkhayāyā ti: tatra vata maṁ samaṇo<br />

vā, brāhmaṇo vā, devo vā, māro vā, brahmā vā, koci vā<br />

lokasmiṁ, sahadhammena paṭicodessatī ti, nimittam-etaṁ,<br />

bhikkhave, na samanupassāmi, etam-ahaṁ, bhikkhave,<br />

nimittaṁ asamanupassanto khemappatto abhayappatto<br />

vesārajjappatto viharāmi.<br />

Imāni kho, bhikkhave, cattāri Tathāgatassa vesārajjāni, yehi<br />

vesārajjehi samannāgato Tathāgato āsabhaṁ ṭhānaṁ paṭijānāti,<br />

parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavattetī ti.<br />

30. Catasso Paṭisambhidāyo<br />

from Milindapañho, 4.1<br />

Catasso kho, mahārāja, paṭisambhidāyo:<br />

1. Atthapaṭisambhidā,<br />

2. dhammapaṭisambhidā,<br />

3. niruttipaṭisambhidā,<br />

4. paṭibhānapaṭisambhidā ti.<br />

1. Yo koci maṁ atthapaṭisambhide pañhaṁ pucchissati,<br />

tassa atthena atthaṁ kathayissāmi,<br />

kāraṇena kāraṇaṁ kathayissāmi,<br />

hetunā hetuṁ kathayissāmi,<br />

nayena nayaṁ kathayissāmi,<br />

nissaṁsayaṁ karissāmi,<br />

vimatiṁ vivecessāmi, tosayissāmi pañhaveyyākaraṇena.<br />

2. Yo koci maṁ dhammapaṭisambhide pañhaṁ pucchissati,<br />

tassa dhammena dhammaṁ kathayissāmi,<br />

amatena amataṁ kathayissāmi,<br />

asaṅkhatena asaṅkhataṁ kathayissāmi,<br />

nibbānena nibbānaṁ kathayissāmi,

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!