30.11.2016 Views

Dhammatthavinicchaya (Pāḷi Only)

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

74<br />

Buddhatthā<br />

29. Cattāri Vesārajjā<br />

Vesārajjasuttaṁ, AN 4.8<br />

Cattārimāni, bhikkhave, Tathāgatassa vesārajjāni, yehi vesārajjehi<br />

samannāgato Tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu<br />

sīhanādaṁ nadati, brahmacakkaṁ pavatteti.<br />

Katamāni cattāri?<br />

1. Sammāsambuddhassa te paṭijānato ime dhammā<br />

anabhisambuddhā ti: tatra vata maṁ samaṇo vā, brāhmaṇo vā,<br />

devo vā, māro vā, brahmā vā, koci vā lokasmiṁ,<br />

sahadhammena paṭicodessatī ti, nimittam-etaṁ, bhikkhave, na<br />

samanupassāmi, etam-ahaṁ, bhikkhave, nimittaṁ<br />

asamanupassanto khemappatto abhayappatto vesārajjappatto<br />

viharāmi,<br />

2. Khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇā ti: tatra vata<br />

maṁ samaṇo vā, brāhmaṇo vā, devo vā, māro vā, brahmā vā,<br />

koci vā lokasmiṁ, sahadhammena paṭicodessatī ti, nimittametaṁ,<br />

bhikkhave, na samanupassāmi, etam-ahaṁ, bhikkhave,<br />

nimittaṁ asamanupassanto khemappatto abhayappatto<br />

vesārajjappatto viharāmi,<br />

3. Ye kho pana te antarāyikā dhammā vuttā te paṭisevato nālaṁ<br />

antarāyāyā ti: tatra vata maṁ samaṇo vā, brāhmaṇo vā, devo<br />

vā, māro vā, brahmā vā, koci vā lokasmiṁ, sahadhammena<br />

paṭicodessatī ti, nimittam-etaṁ, bhikkhave, na samanupassāmi,<br />

etam-ahaṁ, bhikkhave, nimittaṁ asamanupassanto<br />

khemappatto abhayappatto vesārajjappatto viharāmi,

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!