30.11.2016 Views

Dhammatthavinicchaya (Pāḷi Only)

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

Abihidhammatthā – 72<br />

35. sampajānassa pavattapariyādāne paññā, parinibbāne ñāṇaṁ,<br />

36. sabbadhammānaṁ sammā samucchede nirodhe ca<br />

anupaṭṭhānatā paññā, samasīsaṭṭhe ñāṇaṁ,<br />

37. puthunānattatejapariyādāne paññā, sallekhaṭṭhe ñāṇaṁ,<br />

38. asallīnattapahitattapaggahaṭṭhe paññā, viriyārambhe ñāṇaṁ,<br />

39. nānādhammappakāsanatā paññā, atthasandassane ñāṇaṁ,<br />

40. sabbadhammānaṁ ekasaṅgahatā nānattekattapaṭivedhe paññā,<br />

dassanavisuddhiñāṇaṁ,<br />

41. viditattā paññā, khantiñāṇaṁ,<br />

42. phuṭṭhattā paññā, pariyogāhaṇe ñāṇaṁ,<br />

43. samodahane paññā, padesavihāre ñāṇaṁ,<br />

44. adhipatattā paññā, saññāvivaṭṭe ñāṇaṁ,<br />

45. nānatte paññā, cetovivaṭṭe ñāṇaṁ,<br />

46. adhiṭṭhāne paññā, cittavivaṭṭe ñāṇaṁ,<br />

47. suññate paññā, ñāṇavivaṭṭe ñāṇaṁ,<br />

48. vosagge paññā, vimokkhavivaṭṭe ñāṇaṁ,<br />

49. tathaṭṭhe paññā, saccavivaṭṭe ñāṇaṁ,<br />

50. kāyam-pi cittam-pi ekavavatthānatā sukhasaññañ-ca<br />

lahusaññañ-ca adhiṭṭhānavasena ijjhanaṭṭhe paññā, iddhividhe<br />

ñāṇaṁ,<br />

51. vitakkavipphāravasena nānattekattasaddanimittānaṁ<br />

pariyogāhaṇe paññā, sotadhātuvisuddhiñāṇaṁ,<br />

52. tiṇṇannaṁ cittānaṁ vipphārattā indriyānaṁ pasādavasena<br />

nānattekattaviññāṇacariyā pariyogāhaṇe paññā,<br />

cetopariyañāṇaṁ,<br />

53. paccayappavattānaṁ dhammānaṁ<br />

nānattekattakammavipphāravasena pariyogāhaṇe paññā,<br />

pubbenivāsānussatiñāṇaṁ,<br />

54. obhāsavasena nānattekattarūpanimittānaṁ dassanaṭṭhe paññā,<br />

dibbacakkhuñāṇaṁ,<br />

55. catusaṭṭhiyā ākārehi tiṇṇannaṁ indriyānaṁ vasībhāvatā paññā,<br />

āsavānaṁ khaye ñāṇaṁ,

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!