30.11.2016 Views

Dhammatthavinicchaya (Pāḷi Only)

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

Abihidhammatthā – 71<br />

9. muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā, saṅkhārupekkhāsu<br />

ñāṇaṁ,<br />

10. bahiddhā vuṭṭhānavivaṭṭane paññā, gotrabhuñāṇaṁ,<br />

11. dubhato vuṭṭhānavivaṭṭane paññā, magge ñāṇaṁ,<br />

12. payogappaṭippassaddhi paññā, phale ñāṇaṁ,<br />

13. chinnavaṭumānupassane paññā, vimuttiñāṇaṁ,<br />

14. tadā samudāgate dhamme passane paññā, paccavekkhaṇe<br />

ñāṇaṁ,<br />

15. ajjhattavavatthāne paññā, vatthunānatte ñāṇaṁ,<br />

16. bahiddhāvavatthāne paññā, gocaranānatte ñāṇaṁ,<br />

17. cariyāvavatthāne paññā, cariyānānatte ñāṇaṁ,<br />

18. catudhammavavatthāne paññā, bhūminānatte ñāṇaṁ,<br />

19. navadhammavavatthāne paññā, dhammanānatte ñāṇaṁ,<br />

20. abhiññāpaññā, ñātaṭṭhe ñāṇaṁ,<br />

21. pariññāpaññā, tīraṇaṭṭhe ñāṇaṁ,<br />

22. pahāne paññā, pariccāgaṭṭhe ñāṇaṁ,<br />

23. bhāvanāpaññā, ekarasaṭṭhe ñāṇaṁ,<br />

24. sacchikiriyāpaññā, phassanaṭṭhe ñāṇaṁ,<br />

25. atthanānatte paññā, atthapaṭisambhide ñāṇaṁ,<br />

26. dhammanānatte paññā, dhammapaṭisambhide ñāṇaṁ,<br />

27. niruttinānatte paññā, niruttipaṭisambhide ñāṇaṁ,<br />

28. paṭibhānanānatte paññā, paṭibhānapaṭisambhide ñāṇaṁ,<br />

29. vihāranānatte paññā, vihāraṭṭhe ñāṇaṁ,<br />

30. samāpattinānatte paññā, samāpattaṭṭhe ñāṇaṁ,<br />

31. vihārasamāpattinānatte paññā, vihārasamāpattaṭṭhe ñāṇaṁ,<br />

32. avikkhepaparisuddhattā āsavasamucchede paññā,<br />

ānantarikasamādhimhi ñāṇaṁ,<br />

33. dassanādhipateyyaṁ santo ca vihārādhigamo paṇītādhimuttatā<br />

paññā, araṇavihāre ñāṇaṁ,<br />

34. dvīhi balehi samannāgatattā tayo ca saṅkhārānaṁ<br />

paṭippassaddhiyā, soḷasahi ñāṇacariyāhi, navahi samādhicariyāhi,<br />

vasibhāvatā paññā, nirodhasamāpattiyā ñāṇaṁ,

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!