30.11.2016 Views

Dhammatthavinicchaya (Pāḷi Only)

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

{14} phoṭṭhabbadhātu,<br />

{15} kāyaviññāṇadhātu;<br />

{16} manodhātu,<br />

{17} dhammadhātu,<br />

{18} manoviññāṇadhātu,<br />

ettāvatā dhātūnaṁ dhātupaññatti.<br />

Abihidhammatthā – 64<br />

4. Kittāvatā saccānaṁ saccapaññatti?<br />

Yāvatā cattāri saccāni:<br />

{1} Dukkhasaccaṁ,<br />

{2} samudayasaccaṁ,<br />

{3} nirodhasaccaṁ,<br />

{4} maggasaccaṁ,<br />

ettāvatā saccānaṁ saccapaññatti.<br />

5. Kittāvatā indriyānaṁ indriyapaññatti?<br />

Yāvatā bāvīsatindriyāni:<br />

{1} Cakkhundriyaṁ,<br />

{2} sotindriyaṁ,<br />

{3} ghānindriyaṁ,<br />

{4} jivhindriyaṁ,<br />

{5} kāyindriyaṁ,<br />

{6} manindriyaṁ;<br />

{7} itthindriyaṁ,<br />

{8} purisindriyaṁ,<br />

{9} jīvitindriyaṁ;<br />

{10} sukhindriyaṁ,<br />

{11} dukkhindriyaṁ,<br />

{12} somanassindriyaṁ,<br />

{13} domanassindriyaṁ,<br />

{14} upekkhindriyaṁ;<br />

{15} saddhindriyaṁ,<br />

{16} viriyindriyaṁ,

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!