30.11.2016 Views

Dhammatthavinicchaya (Pāḷi Only)

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

Abihidhammatthā – 62<br />

Ye vā pana tasmiṁ samaye aññe pi atthi paṭiccasamuppannā<br />

arūpino dhammā.<br />

Ime dhammā akusalā.<br />

3. Katame dhammā abyākatā?<br />

Yasmiṁ samaye kāmāvacarassa kusalassa kammassa katattā,<br />

upacitattā vipākaṁ cakkhuviññāṇaṁ uppannaṁ hoti,<br />

upekkhāsahagataṁ, rūpārammaṇaṁ, tasmiṁ samaye phasso<br />

hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṁ hoti, upekkhā<br />

hoti, cittassekaggatā hoti, manindriyaṁ hoti, upekkhindriyaṁ<br />

hoti, jīvitindriyaṁ hoti. Ye vā pana tasmiṁ samaye aññe pi<br />

atthi paṭiccasamuppannā arūpino dhammā.<br />

Ime dhammā abyākatā.<br />

24. Cha Paññattiyo<br />

from Puggalapaññattipāḷi<br />

Cha paññattiyo:<br />

1. Khandhapaññatti,<br />

2. āyatanapaññatti,<br />

3. dhātupaññatti,<br />

4. saccapaññatti,<br />

5. indriyapaññatti,<br />

6. puggalapaññatti.<br />

1. Kittāvatā khandhānaṁ khandhapaññatti?<br />

Yāvatā pañcakkhandhā:<br />

{1} Rūpakkhandho,<br />

{2} vedanākkhandho,<br />

{3} saññākkhandho,<br />

{4} saṅkhārakkhandho,<br />

{5} viññāṇakkhandho,

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!