30.11.2016 Views

Dhammatthavinicchaya (Pāḷi Only)

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

Dve kāmā: 25<br />

1. Vatthukāmā ca,<br />

2. kilesakāmā ca.<br />

59<br />

Abhidhammatthā<br />

22. Dvekāmā<br />

from Mahāniddesapāḷi<br />

1. Katame vatthukāmā?<br />

Manāpikā rūpā, manāpikā saddā, manāpikā gandhā, manāpikā<br />

rasā, manāpikā phoṭṭhabbā; attharaṇā, pāvuraṇā, dāsidāsā,<br />

ajeḷakā, kukkuṭasūkarā, hatthigavāssavaḷavā; khettaṁ, vatthu,<br />

hiraññaṁ, suvaṇṇaṁ, gāmanigamarājadhāniyo, raṭṭhañ-ca<br />

janapado ca, koso ca koṭṭhāgārañ-ca, yaṁ kiñci rajanīyaṁ<br />

vatthu, vatthukāmā.<br />

Api ca atītā kāmā, anāgatā kāmā, paccuppannā kāmā; ajjhattā<br />

kāmā, bahiddhā kāmā, ajjhattabahiddhā kāmā; hīnā kāmā,<br />

majjhimā kāmā, paṇītā kāmā; āpāyikā kāmā, mānusikā kāmā,<br />

dibbā kāmā, paccupaṭṭhitā kāmā; nimmitā kāmā, animmitā<br />

kāmā, paranimmitā kāmā; pariggahitā kāmā, apariggahitā<br />

kāmā, mamāyitā kāmā, amamāyitā kāmā; sabbe pi<br />

kāmāvacarā dhammā, sabbe pi rūpāvacarā dhammā, sabbe pi<br />

arūpāvacarā dhammā; taṇhāvatthukā, taṇhārammaṇā,<br />

kāmanīyaṭṭhena, rajanīyaṭṭhena, madanīyaṭṭhena kāmā.<br />

Ime vuccanti vatthukāmā.<br />

25 This is a proto-Abhidhamma text, and indeed shares many of the same<br />

definitions as are found in the Abhidhamma texts proper.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!