30.11.2016 Views

Dhammatthavinicchaya (Pāḷi Only)

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

Bodhanatthā – 58<br />

7. Katamā cāvuso sammāsati?<br />

{1} Idhāvuso bhikkhu kāye kāyānupassī viharati, ātāpī,<br />

sampajāno, satimā, vineyya loke abhijjhādomanassaṁ,<br />

{2} vedanāsu vedanānupassī viharati, ātāpī, sampajāno, satimā,<br />

vineyya loke abhijjhādomanassaṁ,<br />

{3} citte cittānupassī viharati, ātāpī, sampajāno, satimā, vineyya<br />

loke abhijjhādomanassaṁ,<br />

{4} dhammesu dhammānupassī viharati, ātāpī, sampajāno,<br />

satimā, vineyya loke abhijjhādomanassaṁ.<br />

Ayaṁ vuccatāvuso sammāsati.<br />

8. Katamo cāvuso sammāsamādhi?<br />

{1} Idhāvuso bhikkhu vivicceva kāmehi, vivicca akusalehi<br />

dhammehi, savitakkaṁ, savicāraṁ, vivekajaṁ pītisukhaṁ,<br />

paṭhamaṁ jhānaṁ upasampajja viharati,<br />

{2} vitakkavicārānaṁ vūpasamā, ajjhattaṁ sampasādanaṁ,<br />

cetaso ekodibhāvaṁ, avitakkaṁ, avicāraṁ, samādhijaṁ<br />

pītisukhaṁ, dutiyaṁ jhānaṁ upasampajja viharati,<br />

{3} pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno,<br />

sukhañ-ca kāyena paṭisaṁvedeti, yan-taṁ Ariyā ācikkhanti:<br />

Upekkhako satimā sukhavihārī ti, tatiyaṁ jhānaṁ<br />

upasampajja viharati,<br />

{4} sukhassa ca pahānā, dukkhassa ca pahānā, pubbeva<br />

somanassadomanassānaṁ atthaṅgamā, adukkhamasukhaṁ,<br />

upekkhāsatipārisuddhiṁ, catutthaṁ jhānaṁ upasampajja<br />

viharati.<br />

Ayaṁ vuccatāvuso sammāsamādhi.<br />

Idaṁ vuccatāvuso dukkhanirodhagāminī paṭipadā ariyasaccaṁ.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!