30.11.2016 Views

Dhammatthavinicchaya (Pāḷi Only)

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

Bodhanatthā – 57<br />

{3} pharusāvācā veramaṇī,<br />

{4} samphappalāpā veramaṇī.<br />

Ayaṁ vuccatāvuso sammāvācā.<br />

4. Katamo cāvuso sammākammanto?<br />

{1} Pāṇātipātā veramaṇī,<br />

{2} adinnādānā veramaṇī,<br />

{3} kāmesumicchācārā veramaṇī.<br />

Ayaṁ vuccatāvuso sammākammanto.<br />

5. Katamo cāvuso sammā-ājīvo?<br />

Idhāvuso ariyasāvako micchā-ājīvaṁ pahāya, sammā-ājīvena<br />

jīvikaṁ kappeti.<br />

Ayaṁ vuccatāvuso sammā-ājīvo.<br />

6. Katamo cāvuso sammāvāyāmo?<br />

{1} Idhāvuso bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ<br />

dhammānaṁ anuppādāya chandaṁ janeti, vāyamati, viriyaṁ<br />

ārabhati, cittaṁ paggaṇhāti, padahati,<br />

{2} uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ<br />

pahānāya chandaṁ janeti, vāyamati, viriyaṁ ārabhati, cittaṁ<br />

paggaṇhāti, padahati,<br />

{3} anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ<br />

janeti, vāyamati, viriyaṁ ārabhati, cittaṁ paggaṇhāti,<br />

padahati,<br />

{4} uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā, asammosāya,<br />

bhiyyobhāvāya, vepullāya, bhāvanāya, pāripūriyā chandaṁ<br />

janeti, vāyamati, viriyaṁ ārabhati, cittaṁ paggaṇhāti,<br />

padahati.<br />

Ayaṁ vuccatāvuso sammāvāyāmo.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!