30.11.2016 Views

Dhammatthavinicchaya (Pāḷi Only)

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

Pañcimāni, bhikkhave, indriyāni.<br />

Katamāni pañca?<br />

1. Saddhindriyaṁ,<br />

2. viriyindriyaṁ,<br />

3. satindriyaṁ,<br />

4. samādhindriyaṁ,<br />

5. paññindriyaṁ.<br />

Bodhanatthā – 52<br />

18. Pañcindriyāni<br />

from Indriyasaṁyuttaṁ, SN 48.9<br />

1. Katamañ-ca, bhikkhave, saddhindriyaṁ?<br />

Idha, bhikkhave, ariyasāvako saddho hoti, saddahati<br />

Tathāgatassa bodhiṁ: Iti pi so Bhagavā Arahaṁ Sammā-<br />

Sambuddho, vijjā-caraṇa-sampanno Sugato lokavidū, anuttaro<br />

purisa-damma-sārathī, Satthā deva-manussānaṁ Buddho<br />

Bhagavā ti.<br />

Idaṁ vuccati, bhikkhave, saddhindriyaṁ.<br />

2. Katamañ-ca, bhikkhave, viriyindriyaṁ?<br />

Idha, bhikkhave, ariyasāvako āraddhaviriyo viharati,<br />

akusalānaṁ dhammānaṁ pahānāya, kusalānaṁ dhammānaṁ<br />

upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro<br />

kusalesu dhammesu.<br />

Idaṁ vuccati, bhikkhave, viriyindriyaṁ.<br />

3. Katamañ-ca, bhikkhave, satindriyaṁ?<br />

Idha, bhikkhave, ariyasāvako satimā hoti, paramena<br />

satinepakkena samannāgato, cirakatam-pi cirabhāsitam-pi<br />

saritā anussaritā.<br />

Idaṁ vuccati, bhikkhave, satindriyaṁ.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!