30.11.2016 Views

Dhammatthavinicchaya (Pāḷi Only)

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

Bodhanatthā – 50<br />

upekkhāsambojjhaṅgassa uppādo hoti, tañ-ca pajānāti; yathā<br />

ca uppannassa upekkhāsambojjhaṅgassa bhāvanāya pāripūrī<br />

hoti, tañ-ca pajānāti.<br />

So taṁ nimittaṁ āsevati bhāveti bahulīkaroti svāvatthitaṁ<br />

vavatthapeti...<br />

16. Cattāri Sammāvāyāmā 22<br />

from Satipaṭṭhānasuttaṁ, MN 10<br />

1. Idha, bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ<br />

dhammānaṁ anuppādāya chandaṁ janeti, vāyamati, viriyaṁ<br />

ārabhati, cittaṁ paggaṇhāti, padahati,<br />

2. uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya<br />

chandaṁ janeti, vāyamati, viriyaṁ ārabhati, cittaṁ paggaṇhāti,<br />

padahati,<br />

3. anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ<br />

janeti, vāyamati, viriyaṁ ārabhati, cittaṁ paggaṇhāti, padahati,<br />

4. uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā, asammosāya,<br />

bhiyyobhāvāya, vepullāya, bhāvanāya, pāripūriyā chandaṁ janeti,<br />

vāyamati, viriyaṁ ārabhati, cittaṁ paggaṇhāti, padahati.<br />

from Nettippakaraṇaṁ, Hāravibhaṅgo<br />

1. Katame anuppannā pāpakā akusalā dhammā?<br />

{1} Kāmavitakko,<br />

{2} byāpādavitakko,<br />

{3} vihiṁsāvitakko.<br />

Ime anuppannā pāpakā akusalā dhammā.<br />

22 The four right endeavours are a part of the eightfold noble path, and<br />

recurr in the appropriate place ins ection 21 below.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!