30.11.2016 Views

Dhammatthavinicchaya (Pāḷi Only)

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

Bodhanatthā – 47<br />

{10} amahaggataṁ vā cittaṁ: Amahaggataṁ me cittan-ti<br />

pajānāti;<br />

{11} sa-uttaraṁ vā cittaṁ: Sa-uttaraṁ me cittan-ti pajānāti,<br />

{12} anuttaraṁ vā cittaṁ: Anuttaraṁ me cittan-ti pajānāti;<br />

{13} samāhitaṁ vā cittaṁ: Samāhitaṁ me cittan-ti pajānāti,<br />

{14} asamāhitaṁ vā cittaṁ: Asamāhitaṁ me cittan-ti pajānāti;<br />

{15} vimuttaṁ vā cittaṁ: Vimuttaṁ me cittan-ti pajānāti,<br />

{16} avimuttaṁ vā cittaṁ: Avimuttaṁ me cittan-ti pajānāti.<br />

So taṁ nimittaṁ āsevati bhāveti bahulīkaroti svāvatthitaṁ<br />

vavatthapeti...<br />

4. Kathañ-ca bhikkhu ajjhattaṁ dhammesu dhammānupassī viharati?<br />

{1} Idha bhikkhu santaṁ vā ajjhattaṁ kāmacchandaṁ: 20 Atthi<br />

me ajjhattaṁ kāmacchando ti pajānāti; asantaṁ vā ajjhattaṁ<br />

kāmacchandaṁ: Natthi me ajjhattaṁ kāmacchando ti pajānāti.<br />

Yathā ca anuppannassa kāmacchandassa uppādo hoti, tañ-ca<br />

pajānāti; yathā ca uppannassa kāmacchandassa pahānaṁ hoti,<br />

tañ-ca pajānāti; yathā ca pahīnassa kāmacchandassa āyatiṁ<br />

anuppādo hoti, tañ-ca pajānāti.<br />

{2} Santaṁ vā ajjhattaṁ byāpādaṁ: Atthi me ajjhattaṁ<br />

byāpādo ti pajānāti; asantaṁ vā ajjhattaṁ byāpādaṁ: natthi<br />

me ajjhattaṁ byāpādo ti pajānāti. Yathā ca anuppannassa<br />

byāpādassa uppādo hoti, tañ-ca pajānāti; yathā ca uppannassa<br />

byāpādassa pahānaṁ hoti, tañ-ca pajānāti; yathā ca pahīnassa<br />

byāpādassa āyatiṁ anuppādo hoti, tañ-ca pajānāti.<br />

{3} Santaṁ vā ajjhattaṁ thīnamiddhaṁ : Atthi me ajjhattaṁ<br />

thīnamiddhan-ti pajānāti; asantaṁ vā ajjhattaṁ<br />

thīnamiddhaṁ: Natthi me ajjhattaṁ thīnamiddhan-ti pajānāti.<br />

Yathā ca anuppannassa thīnamiddhassa uppādo hoti, tañ-ca<br />

pajānāti; yathā ca uppannassa thīnamiddhassa pahānaṁ hoti,<br />

20 This and what follows constitute the five hindrances.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!