30.11.2016 Views

Dhammatthavinicchaya (Pāḷi Only)

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

Bodhanatthā – 46<br />

2. Kathañ-ca bhikkhu ajjhattaṁ vedanāsu vedanānupassī viharati?<br />

{1} Idha bhikkhu sukhaṁ vedanaṁ vediyamāno: Sukhaṁ<br />

vedanaṁ vediyāmī ti pajānāti;<br />

{2} dukkhaṁ vedanaṁ vediyamāno: dukkhaṁ vedanaṁ<br />

vediyāmī ti pajānāti;<br />

{3} adukkhamasukhaṁ vedanaṁ vediyamāno:<br />

adukkhamasukhaṁ vedanaṁ vediyāmī ti pajānāti.<br />

{4} sāmisaṁ vā sukhaṁ vedanaṁ vediyamāno: sāmisaṁ<br />

sukhaṁ vedanaṁ vediyāmī ti pajānāti;<br />

{5} nirāmisaṁ vā sukhaṁ vedanaṁ vediyamāno: Nirāmisaṁ<br />

sukhaṁ vedanaṁ vediyāmī ti pajānāti;<br />

{6} sāmisaṁ vā dukkhaṁ vedanaṁ vediyamāno: Sāmisaṁ<br />

dukkhaṁ vedanaṁ vediyāmī ti pajānāti;<br />

{7} nirāmisaṁ vā dukkhaṁ vedanaṁ vediyamāno: Nirāmisaṁ<br />

dukkhaṁ vedanaṁ vediyāmī ti pajānāti;<br />

{8} sāmisaṁ vā adukkhamasukhaṁ vedanaṁ vediyamāno:<br />

Sāmisaṁ adukkhamasukhaṁ vedanaṁ vediyāmī ti pajānāti;<br />

{9} nirāmisaṁ vā adukkhamasukhaṁ vedanaṁ vediyamāno:<br />

Nirāmisaṁ adukkhamasukhaṁ vedanaṁ vediyāmī ti pajānāti.<br />

So taṁ nimittaṁ āsevati bhāveti bahulīkaroti svāvatthitaṁ<br />

vavatthapeti...<br />

3. Kathañ-ca bhikkhu ajjhattaṁ citte cittānupassī viharati?<br />

{1} Idha bhikkhu sarāgaṁ vā cittaṁ: Sarāgaṁ me cittan-ti<br />

pajānāti,<br />

{2} vītarāgaṁ vā cittaṁ: Vītarāgaṁ me cittan-ti pajānāti;<br />

{3} sadosaṁ vā cittaṁ: Sadosaṁ me cittan-ti pajānāti,<br />

{4} vītadosaṁ vā cittaṁ: Vītadosaṁ me cittan-ti pajānāti;<br />

{5} samohaṁ vā cittaṁ: Samohaṁ me cittan-ti pajānāti,<br />

{6} vītamohaṁ vā cittaṁ: Vītamohaṁ me cittan-ti pajānāti;<br />

{7} saṅkhittaṁ vā cittaṁ: Saṅkhittaṁ me cittan-ti pajānāti,<br />

{8} vikkhittaṁ vā cittaṁ: Vikkhittaṁ me cittan-ti pajānāti;<br />

{9} mahaggataṁ vā cittaṁ: Mahaggataṁ me cittan-ti pajānāti,

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!