30.11.2016 Views

Dhammatthavinicchaya (Pāḷi Only)

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

Bhāvanatthā – 41<br />

13. Dasa Dhammā<br />

from Dasadhammasuttaṁ, AN 10:48<br />

Dasa ime bhikkhave dhammā pabbajitena abhiṇhaṁ<br />

paccavekkhitabbā.<br />

Katame dasa?<br />

1. Vevaṇṇiyamhi ajjhupagato ti – pabbajitena abhiṇhaṁ<br />

paccavekkhitabbaṁ,<br />

2. parapaṭibaddhā me jīvikā ti – pabbajitena abhiṇhaṁ<br />

paccavekkhitabbaṁ,<br />

3. añño me ākappo karaṇīyo ti – pabbajitena abhiṇhaṁ<br />

paccavekkhitabbaṁ,<br />

4. kacci nu kho me attā sīlato na upavadatī? ti – pabbajitena<br />

abhiṇhaṁ paccavekkhitabbaṁ,<br />

5. kacci nu kho maṁ anuvicca viññū sabrahmacārī, sīlato na<br />

upavadantī? ti – pabbajitena abhiṇhaṁ paccavekkhitabbaṁ,<br />

6. sabbehi me piyehi manāpehi nānābhāvo vinābhāvo ti –<br />

pabbajitena abhiṇhaṁ paccavekkhitabbaṁ,<br />

7. kammassakomhi, kammadāyādo, kammayoni,<br />

kammabandhu, kammapaṭisaraṇo – yaṁ kammaṁ karissāmi,<br />

kalyāṇaṁ vā pāpakaṁ vā, tassa dāyādo bhavissāmī ti –<br />

pabbajitena abhiṇhaṁ paccavekkhitabbaṁ,<br />

8. kathaṁ bhūtassa me rattiṁdivā vītipatantī? ti – pabbajitena<br />

abhiṇhaṁ paccavekkhitabbaṁ,<br />

9. kacci nu khohaṁ suññāgāre abhiramāmī? ti – pabbajitena<br />

abhiṇhaṁ paccavekkhitabbaṁ,<br />

10. atthi nu kho me uttarimanussadhammā – alamariyañāṇadassanaviseso<br />

– adhigato? Soham pacchime kāle<br />

sabrahmacārīhi puṭṭho, na maṅku bhavissāmī? ti – pabbajitena<br />

abhiṇhaṁ paccavekkhitabbaṁ.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!