30.11.2016 Views

Dhammatthavinicchaya (Pāḷi Only)

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

Bhāvanatthā – 40<br />

3. Katamā ca, bhikkhave, samādhibhāvanā, bhāvitā bahulīkatā,<br />

satisampajaññāya saṁvattati?<br />

{1} Idha, bhikkhave, bhikkhuno viditā vedanā uppajjanti, viditā<br />

upaṭṭhahanti, viditā abbhatthaṁ gacchanti,<br />

{2} viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā<br />

abbhatthaṁ gacchanti,<br />

{3} viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā<br />

abbhatthaṁ gacchanti.<br />

Ayaṁ, bhikkhave, samādhibhāvanā, bhāvitā bahulīkatā,<br />

satisampajaññāya saṁvattati.<br />

4. Katamā ca, bhikkhave, samādhibhāvanā, bhāvitā bahulīkatā,<br />

āsavānaṁ khayāya saṁvattati?<br />

Idha, bhikkhave, bhikkhu pañcasu upādānakkhandhesu<br />

udayabbayānupassī viharati:<br />

{1} Iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo;<br />

{2} iti vedanā, iti vedanāya samudayo, iti vedanāya<br />

atthaṅgamo;<br />

{3} iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo;<br />

{4} iti saṅkhārā, iti saṅkhārānaṁ samudayo, iti saṅkhārānaṁ<br />

atthaṅgamo;<br />

{5} iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa<br />

atthaṅgamo ti.<br />

Ayaṁ, bhikkhave, samādhibhāvanā, bhāvitā bahulīkatā, āsavānaṁ<br />

khayāya saṁvattati.<br />

Imā kho, bhikkhave, catasso samādhibhāvanā.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!