30.11.2016 Views

Dhammatthavinicchaya (Pāḷi Only)

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

Bhāvanatthā – 39<br />

1. Katamā ca, bhikkhave, samādhibhāvanā, bhāvitā bahulīkatā,<br />

diṭṭhadhammasukhavihārāya saṁvattati? 17<br />

{1} Idha, bhikkhave, bhikkhu vivicceva kāmehi, vivicca<br />

akusalehi dhammehi, savitakkaṁ, savicāraṁ, vivekajaṁ<br />

pītisukhaṁ, paṭhamaṁ jhānaṁ upasampajja viharati,<br />

{2} vitakkavicārānaṁ vūpasamā, ajjhattaṁ sampasādanaṁ,<br />

cetaso ekodibhāvaṁ, avitakkaṁ, avicāraṁ, samādhijaṁ<br />

pītisukhaṁ, dutiyaṁ jhānaṁ upasampajja viharati,<br />

{3} pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno,<br />

sukhañ-ca kāyena paṭisaṁvedeti, yan-taṁ Ariyā ācikkhanti:<br />

Upekkhako satimā sukhavihārī ti, tatiyaṁ jhānaṁ<br />

upasampajja viharati,<br />

{4} sukhassa ca pahānā, dukkhassa ca pahānā, pubbeva<br />

somanassadomanassānaṁ atthaṅgamā, adukkhamasukhaṁ,<br />

upekkhāsatipārisuddhiṁ, catutthaṁ jhānaṁ upasampajja<br />

viharati.<br />

Ayaṁ, bhikkhave, samādhibhāvanā, bhāvitā bahulīkatā,<br />

diṭṭhadhammasukhavihārāya saṁvattati.<br />

2. Katamā ca, bhikkhave, samādhibhāvanā, bhāvitā bahulīkatā,<br />

ñāṇadassanappaṭilābhāya saṁvattati?<br />

Idha, bhikkhave, bhikkhu ālokasaññaṁ manasikaroti, divāsaññaṁ<br />

adhiṭṭhāti, yathā divā, tathā rattiṁ, yathā rattiṁ, tathā divā. Iti<br />

vivaṭena cetasā, apariyonaddhena, sappabhāsaṁ cittaṁ bhāveti.<br />

Ayaṁ, bhikkhave, samādhibhāvanā, bhāvitā bahulīkatā<br />

ñāṇadassanappaṭilābhāya saṁvattati.<br />

17 These are the four absorptions outlined in section 9 above.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!