30.11.2016 Views

Dhammatthavinicchaya (Pāḷi Only)

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

Bhāvanatthā – 38<br />

4. Katamā ca, bhikkhave, sukhā paṭipadā khippābhiññā?<br />

{1} Idha, bhikkhave, ekacco pakatiyāpi na tibbarāgajātiko hoti,<br />

nābhikkhaṇaṁ rāgajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti,<br />

{2} pakatiyāpi na tibbadosajātiko hoti, nābhikkhaṇaṁ dosajaṁ<br />

dukkhaṁ domanassaṁ paṭisaṁvedeti,<br />

{3} pakatiyāpi na tibbamohajātiko hoti, nābhikkhaṇaṁ<br />

mohajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.<br />

Tassimāni pañcindriyāni adhimattāni pātubhavanti:<br />

{1} Saddhindriyaṁ,<br />

{2} viriyindriyaṁ,<br />

{3} satindriyaṁ,<br />

{4} samādhindriyaṁ,<br />

{5} paññindriyaṁ.<br />

So imesaṁ pañcannaṁ indriyānaṁ adhimattattā khippaṁ<br />

ānantariyaṁ pāpuṇāti āsavānaṁ khayāya.<br />

Ayaṁ vuccati, bhikkhave, sukhā paṭipadā khippābhiññā.<br />

Imā kho, bhikkhave, catasso paṭipadā.<br />

12. Catasso Samādhibhāvanā<br />

from Samādhibhāvanāsuttaṁ, AN 4.41<br />

Catasso imā, bhikkhave, samādhibhāvanā.<br />

Katamā catasso?<br />

1. Atthi, bhikkhave, samādhibhāvanā, bhāvitā bahulīkatā,<br />

diṭṭhadhammasukhavihārāya saṁvattati,<br />

2. atthi, bhikkhave, samādhibhāvanā, bhāvitā bahulīkatā,<br />

ñāṇadassanappaṭilābhāya saṁvattati,<br />

3. atthi, bhikkhave, samādhibhāvanā, bhāvitā bahulīkatā,<br />

satisampajaññāya saṁvattati,<br />

4. atthi, bhikkhave, samādhibhāvanā, bhāvitā bahulīkatā,<br />

āsavānaṁ khayāya saṁvattati.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!