30.11.2016 Views

Dhammatthavinicchaya (Pāḷi Only)

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

Bhāvanatthā – 37<br />

2. Katamā ca, bhikkhave, dukkhā paṭipadā khippābhiññā?<br />

{1} Idha, bhikkhave, ekacco pakatiyāpi tibbarāgajātiko hoti,<br />

abhikkhaṇaṁ rāgajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti,<br />

{2} pakatiyāpi tibbadosajātiko hoti, abhikkhaṇaṁ dosajaṁ<br />

dukkhaṁ domanassaṁ paṭisaṁvedeti,<br />

{3} pakatiyāpi tibbamohajātiko hoti, abhikkhaṇaṁ mohajaṁ<br />

dukkhaṁ domanassaṁ paṭisaṁvedeti.<br />

Tassimāni pañcindriyāni adhimattāni pātubhavanti:<br />

{1} Saddhindriyaṁ,<br />

{2} viriyindriyaṁ,<br />

{3} satindriyaṁ,<br />

{4} samādhindriyaṁ,<br />

{5} paññindriyaṁ.<br />

So imesaṁ pañcannaṁ indriyānaṁ adhimattattā khippaṁ<br />

ānantariyaṁ pāpuṇāti āsavānaṁ khayāya.<br />

Ayaṁ vuccati, bhikkhave, dukkhā paṭipadā khippābhiññā.<br />

3. Katamā ca, bhikkhave, sukhā paṭipadā dandhābhiññā?<br />

{1} Idha, bhikkhave, ekacco pakatiyāpi na tibbarāgajātiko hoti,<br />

nābhikkhaṇaṁ rāgajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti,<br />

{2} pakatiyāpi na tibbadosajātiko hoti, nābhikkhaṇaṁ dosajaṁ<br />

dukkhaṁ domanassaṁ paṭisaṁvedeti,<br />

{3} pakatiyāpi na tibbamohajātiko hoti, nābhikkhaṇaṁ<br />

mohajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.<br />

Tassimāni pañcindriyāni mudūni pātubhavanti:<br />

{1} Saddhindriyaṁ,<br />

{2} viriyindriyaṁ,<br />

{3} satindriyaṁ,<br />

{4} samādhindriyaṁ,<br />

{5} paññindriyaṁ.<br />

So imesaṁ pañcannaṁ indriyānaṁ muduttā dandhaṁ ānantariyaṁ<br />

pāpuṇāti āsavānaṁ khayāya.<br />

Ayaṁ vuccati, bhikkhave, sukhā paṭipadā dandhābhiññā.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!