30.11.2016 Views

Dhammatthavinicchaya (Pāḷi Only)

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

Bhāvanatthā – 35<br />

10. Cattāro Brāhmavihārā 14<br />

from Vatthasuttaṁ, MN 7<br />

1. So mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati,<br />

tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddhamadho<br />

tiriyaṁ sabbadhi sabbattatāya, sabbāvantaṁ lokaṁ,<br />

mettāsahagatena cetasā, vipulena mahaggatena appamāṇena,<br />

averena abyāpajjena pharitvā viharati,<br />

2. puna caparaṁ karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā<br />

viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti<br />

uddham-adho tiriyaṁ sabbadhi sabbattatāya, sabbāvantaṁ<br />

lokaṁ, karuṇāsahagatena cetasā, vipulena mahaggatena<br />

appamāṇena, averena abyāpajjena pharitvā viharati,<br />

3. puna caparaṁ muditāsahagatena cetasā ekaṁ disaṁ pharitvā<br />

viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti<br />

uddham-adho tiriyaṁ sabbadhi sabbattatāya, sabbāvantaṁ<br />

lokaṁ, karuṇāsahagatena cetasā, vipulena mahaggatena<br />

appamāṇena, averena abyāpajjena pharitvā viharati,<br />

4. puna caparaṁ upekkhāsahagatena cetasā ekaṁ disaṁ<br />

pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā<br />

catutthaṁ. Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya,<br />

sabbāvantaṁ lokaṁ, upekkhāsahagatena cetasā, vipulena<br />

mahaggatena appamāṇena, averena abyāpajjena pharitvā<br />

viharati.<br />

14 These are also known as the four immeasureables (appamañña).

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!