30.11.2016 Views

Dhammatthavinicchaya (Pāḷi Only)

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

Bhāvanatthā – 33<br />

2. Tattha katamaṁ dutiyaṁ jhānaṁ?<br />

Idha bhikkhu yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti,<br />

vitakkavicārānaṁ vūpasamā, ajjhattaṁ sampasādanaṁ, cetaso<br />

ekodibhāvaṁ, avitakkaṁ, avicāraṁ, samādhijaṁ pītisukhaṁ,<br />

dutiyaṁ jhānaṁ upasampajja viharati pathavīkasiṇaṁ.<br />

Tasmiṁ samaye tivaṅgikaṁ jhānaṁ hoti:<br />

1. Pīti,<br />

2. sukhaṁ,<br />

3. cittassekaggatā.<br />

Idaṁ vuccati dutiyaṁ jhānaṁ.<br />

Avasesā dhammā jhānasampayuttā.<br />

3. Tattha katamaṁ tatiyaṁ jhānaṁ?<br />

Idha bhikkhu yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti.<br />

pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno,<br />

sukhañ-ca kāyena paṭisaṁvedeti, yan-taṁ Ariyā ācikkhanti:<br />

Upekkhako satimā sukhavihārī ti, tatiyaṁ jhānaṁ<br />

upasampajja viharati pathavīkasiṇaṁ. Tasmiṁ samaye<br />

duvaṅgikaṁ jhānaṁ hoti:<br />

1. Sukhaṁ,<br />

2. cittassekaggatā.<br />

Idaṁ vuccati tatiyaṁ jhānaṁ.<br />

Avasesā dhammā jhānasampayuttā.<br />

4. Tattha katamaṁ catutthaṁ jhānaṁ?<br />

Idha bhikkhu yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti.<br />

sukhassa ca pahānā, dukkhassa ca pahānā, pubbeva<br />

somanassadomanassānaṁ atthaṅgamā, adukkhamasukhaṁ,<br />

upekkhāsatipārisuddhiṁ, catutthaṁ jhānaṁ upasampajja<br />

viharati pathavīkasiṇaṁ. Tasmiṁ samaye duvaṅgikaṁ jhānaṁ<br />

hoti:

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!