30.11.2016 Views

Dhammatthavinicchaya (Pāḷi Only)

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

Dhammatthā – 30<br />

1. Katamā ca bhikkhave avijjā?<br />

{1} Yaṁ kho bhikkhave, dukkhe aññāṇaṁ,<br />

{2} dukkhasamudaye aññāṇaṁ,<br />

{3} dukkhanirodhe aññāṇaṁ,<br />

{4} dukkhanirodhagāminiyā paṭipadāya aññāṇaṁ.<br />

Ayaṁ vuccati bhikkhave avijjā.<br />

1. Iti kho bhikkhave avijjāpaccayā saṅkhārā,<br />

2. saṅkhārapaccayā viññāṇaṁ,<br />

3. viññāṇapaccayā nāmarūpaṁ,<br />

4. nāmarūpapaccayā saḷāyatanaṁ,<br />

5. saḷāyatanapaccayā phasso,<br />

6. phassapaccayā vedanā,<br />

7. vedanāpaccayā taṇhā,<br />

8. taṇhāpaccayā upādānaṁ,<br />

9. upādānapaccayā bhavo,<br />

10. bhavapaccayā jāti,<br />

11-12. jātipaccayā jarāmaraṇaṁ,<br />

sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa<br />

kevalassa dukkhakkhandhassa samudayo hoti.<br />

1. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho,<br />

2. saṅkhāranirodhā viññāṇanirodho,<br />

3. viññāṇanirodhā nāmarūpanirodho,<br />

4. nāmarūpanirodhā saḷāyatananirodho,<br />

5. saḷāyatananirodhā phassanirodho,<br />

6. phassanirodhā vedanānirodho,<br />

7. vedanānirodhā taṇhānirodho,<br />

8. taṇhānirodhā upādānanirodho,<br />

9. upādānanirodhā bhavanirodho,<br />

10. bhavanirodhā jātinirodho,

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!