30.11.2016 Views

Dhammatthavinicchaya (Pāḷi Only)

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

Dhammatthā – 29<br />

Idaṁ vuccati bhikkhave saḷāyatanaṁ.<br />

4. Katamañ-ca bhikkhave nāmarūpaṁ?<br />

{1} Vedanā,<br />

{2} saññā,<br />

{3} cetanā,<br />

{4} manasikāro.<br />

Idaṁ vuccati nāmaṁ.<br />

Cattāro ca mahābhūtā, catunnañ-ca mahābhūtānaṁ<br />

upādāyarūpaṁ.<br />

Idaṁ vuccati rūpaṁ.<br />

Iti idañ-ca nāmaṁ, idañ-ca rūpaṁ.<br />

Idaṁ vuccati bhikkhave nāmarūpaṁ.<br />

3. Katamañ-ca bhikkhave viññāṇaṁ?<br />

Cha-y-ime bhikkhave viññāṇakāyā:<br />

{1} Cakkhuviññāṇaṁ,<br />

{2} sotaviññāṇaṁ,<br />

{3} ghāṇaviññāṇaṁ,<br />

{4} jivhāviññāṇaṁ,<br />

{5} kāyaviññāṇaṁ,<br />

{6} manoviññāṇaṁ.<br />

Idaṁ vuccati bhikkhave viññāṇaṁ.<br />

2. Katame ca bhikkhave saṅkhārā?<br />

Tayome bhikkhave saṅkhārā:<br />

{1} Kāyasaṅkhāro,<br />

{2} vacīsaṅkhāro,<br />

{3} cittasaṅkhāro.<br />

Ime vuccanti bhikkhave saṅkhārā.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!