30.11.2016 Views

Dhammatthavinicchaya (Pāḷi Only)

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

{3} gandhataṇhā,<br />

{4} rasataṇhā,<br />

{5} phoṭṭhabbataṇhā,<br />

{6} dhammataṇhā.<br />

Ayaṁ vuccati bhikkhave taṇhā.<br />

Dhammatthā – 28<br />

7. Katamā ca bhikkhave vedanā?<br />

Cha-y-ime bhikkhave vedanākāyā:<br />

{1} Cakkhusamphassajā vedanā,<br />

{2} sotasamphassajā vedanā,<br />

{3} ghānasamphassajā vedanā,<br />

{4} jivhāsamphassajā vedanā,<br />

{5} kāyasamphassajā vedanā,<br />

{6} manosamphassajā vedanā.<br />

Ayaṁ vuccati bhikkhave vedanā.<br />

6. Katamo ca bhikkhave phasso?<br />

Cha-y-ime bhikkhave phassakāyā:<br />

{1} Cakkhusamphasso,<br />

{2} sotasamphasso,<br />

{3} ghānasamphasso,<br />

{4} jivhāsamphasso,<br />

{5} kāyasamphasso,<br />

{6} manosamphasso.<br />

Ayaṁ vuccati bhikkhave phasso.<br />

5. Katamañ-ca bhikkhave saḷāyatanaṁ?<br />

{1} Cakkhāyatanaṁ,<br />

{2} sotāyatanaṁ,<br />

{3} ghāṇāyatanaṁ,<br />

{4} jivhāyatanaṁ,<br />

{5} kāyāyatanaṁ,<br />

{6} manāyatanaṁ.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!