30.11.2016 Views

Dhammatthavinicchaya (Pāḷi Only)

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

Dhammatthā – 27<br />

Yā tesaṁ tesaṁ sattānaṁ tamhā tamhā sattanikāyā cuti,<br />

cavanatā, bhedo, antaradhānaṁ, maccu, maraṇaṁ, kālakiriyā;<br />

khandhānaṁ bhedo, kalebarassa nikkhepo, jīvitindriyassa<br />

upacchedo.<br />

Idaṁ vuccati maraṇaṁ.<br />

Iti ayañ-ca jarā, idañ-ca maraṇaṁ.<br />

Idaṁ vuccati bhikkhave jarāmaraṇaṁ.<br />

11. Katamā ca bhikkhave jāti?<br />

Yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye jāti, sañjāti,<br />

okkanti, nibbatti, abhinibbatti; khandhānaṁ pātubhāvo,<br />

āyatanānaṁ paṭilābho.<br />

Ayaṁ vuccati bhikkhave jāti.<br />

10. Katamo ca bhikkhave bhavo?<br />

Tayo me bhikkhave bhavā:<br />

{1} Kāmabhavo,<br />

{2} rūpabhavo,<br />

{3} arūpabhavo.<br />

Ayaṁ vuccati bhikkhave bhavo.<br />

9. Katamañ-ca bhikkhave upādānaṁ?<br />

Cattārimāni bhikkhave upādānāni:<br />

{1} Kāmupādānaṁ,<br />

{2} diṭṭhupādānaṁ,<br />

{3} sīlabbatupādānaṁ,<br />

{4} attavādupādānaṁ.<br />

Idaṁ vuccati bhikkhave upādānaṁ.<br />

8. Katamā ca bhikkhave taṇhā?<br />

Cha-y-ime bhikkhave taṇhākāyā:<br />

{1} Rūpataṇhā,<br />

{2} saddataṇhā,

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!