30.11.2016 Views

Dhammatthavinicchaya (Pāḷi Only)

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

Dhammatthā – 26<br />

{8} atthi pitā,<br />

{9} atthi sattā opapātikā,<br />

{10} atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā,<br />

ye imañ-ca lokaṁ parañ-ca lokaṁ sayaṁ abhiññā sacchikatvā<br />

pavedentī ti.<br />

Evaṁ kho tividhaṁ manasā soceyyaṁ hoti.<br />

Ime kho dasa kusalakammapathā.<br />

7. Dvādasa Paṭiccasamuppādaṅgāni<br />

from Vibhaṅgasuttaṁ, SN 12.2<br />

Katamo ca bhikkhave paṭiccasamuppādo?<br />

1. Avijjāpaccayā bhikkhave saṅkhārā,<br />

2. saṅkhārapaccayā viññāṇaṁ,<br />

3. viññāṇapaccayā nāmarūpaṁ,<br />

4. nāmarūpapaccayā saḷāyatanaṁ,<br />

5. saḷāyatanapaccayā phasso,<br />

6. phassapaccayā vedanā,<br />

7. vedanāpaccayā taṇhā,<br />

8. taṇhāpaccayā upādānaṁ,<br />

9. upādānapaccayā bhavo,<br />

10. bhavapaccayā jāti,<br />

11-12. jātipaccayā jarāmaraṇaṁ,<br />

sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa<br />

kevalassa dukkhakkhandhassa samudayo hoti.<br />

12. Katamañ-ca bhikkhave jarāmaraṇaṁ?<br />

Yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye jarā, jīraṇatā,<br />

khaṇḍiccaṁ, pāliccaṁ, valittacatā; āyuno saṁhāni,<br />

indriyānaṁ paripāko.<br />

Ayaṁ vuccati jarā.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!