30.11.2016 Views

Dhammatthavinicchaya (Pāḷi Only)

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

Dhammatthā – 25<br />

vā, rājakulamajjhagato vā abhinīto sakkhipuṭṭho: Ehambho purisa,<br />

yaṁ jānāsi taṁ vadehī ti; so ajānaṁ vā āha: Na jānāmī ti, jānaṁ vā<br />

āha: Jānāmī ti, apassaṁ vā āha: Na passāmī ti, passaṁ vā āha:<br />

Passāmī ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā, na<br />

sampajānamusā bhāsitā hoti.<br />

5. Pisuṇaṁ vācaṁ pahāya, pisuṇāya vācāya paṭivirato hoti. Na ito<br />

sutvā amutra akkhātā imesaṁ bhedāya, na amutra vā sutvā imesaṁ<br />

akkhātā amūsaṁ bhedāya. Iti bhinnānaṁ vā sandhātā sahitānaṁ vā<br />

anuppadātā samaggārāmo samaggarato samagganandī,<br />

samaggakaraṇiṁ vācaṁ bhāsitā hoti.<br />

6. Pharusaṁ vācaṁ pahāya, pharusāya vācāya paṭivirato hoti. Yā sā<br />

vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā, porī bahujanakantā<br />

bahujanamanāpā, tathārūpiṁ vācaṁ bhāsitā hoti.<br />

7. Samphappalāpaṁ pahāya, samphappalāpā paṭivirato hoti.<br />

Kālavādī bhūtavādī atthavādī Dhammavādī vinayavādī.<br />

Nidhānavatiṁ vācaṁ bhāsitā hoti kālena, sāpadesaṁ<br />

pariyantavatiṁ atthasaṁhitaṁ.<br />

Evaṁ kho catubbidhaṁ vācāya soceyyaṁ hoti.<br />

Kathañ-ca tividhaṁ manasā soceyyaṁ hoti?<br />

8. Idha ekacco anabhijjhālu hoti. Yaṁ taṁ parassa<br />

paravittūpakaraṇaṁ taṁ anabhijjhitā hoti: Aho vata yaṁ parassa<br />

taṁ mamassā ti.<br />

9. Abyāpannacitto hoti, appaduṭṭhamanasaṅkappo: Ime sattā averā<br />

hontu abyāpajjā anīghā, sukhī attānaṁ pariharantū ti.<br />

10. Sammādiṭṭhiko hoti aviparītadassano:<br />

{1} Atthi dinnaṁ,<br />

{2} atthi yiṭṭhaṁ,<br />

{3} atthi hutaṁ,<br />

{4} atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko,<br />

{5} atthi ayaṁ loko,<br />

{6} atthi paro loko,<br />

{7} atthi mātā,

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!