30.11.2016 Views

Dhammatthavinicchaya (Pāḷi Only)

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

Dhammatthā – 24<br />

6. Dasa Kusalakammapathā<br />

from Cundasuttaṁ, AN 10.176<br />

Tividhaṁ kho kāyena soceyyaṁ hoti,<br />

catubbidhaṁ vācāya soceyyaṁ hoti,<br />

tividhaṁ manasā soceyyaṁ hoti.<br />

Kathaṁ tividhaṁ kāyena soceyyaṁ hoti?<br />

1. Idha ekacco pāṇātipātaṁ pahāya, pāṇātipātā paṭivirato hoti.<br />

Nihitadaṇḍo, nihitasattho, lajjī, dayāpanno,<br />

sabbapāṇabhūtahitānukampī viharati.<br />

2. Adinnādānaṁ pahāya, adinnādānā paṭivirato hoti. Yaṁ taṁ<br />

parassa paravittūpakaraṇaṁ, gāmagataṁ vā, araññagataṁ vā, na<br />

taṁ adinnaṁ theyyasaṅkhātaṁ ādātā hoti.<br />

3. Kāmesumicchācāraṁ pahāya, kāmesumicchācārā paṭivirato hoti.<br />

{1} Yā tā māturakkhitā<br />

{2} piturakkhitā<br />

{3} mātāpiturakkhitā,<br />

{4} bhāturakkhitā,<br />

{5} bhaginirakkhitā,<br />

{6} ñātirakkhitā,<br />

{7} gottarakkhitā<br />

{8} Dhammarakkhitā,<br />

{9} sasāmikā,<br />

{10} saparidaṇḍā,<br />

antamaso mālāguḷaparikkhittā pi, tathārūpāsu na cārittaṁ āpajjitā<br />

hoti.<br />

Evaṁ kho tividhaṁ kāyena soceyyaṁ hoti.<br />

Kathañ-ca catubbidhaṁ vācāya soceyyaṁ hoti?<br />

4. Idha ekacco musāvādaṁ pahāya, musāvādā paṭivirato hoti.<br />

Sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!