30.11.2016 Views

Dhammatthavinicchaya (Pāḷi Only)

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

Dhammatthā – 23<br />

{3} Adukkham-asukhan-ti pi vijānāti. 10<br />

{1} Sukhavedanīyaṁ, bhikkhu, phassaṁ paṭicca uppajjati sukhā<br />

vedanā.<br />

So sukhaṁ vedanaṁ vedayamāno: Sukhaṁ vedanaṁ vedayāmī<br />

ti pajānāti.<br />

Tasseva sukhavedanīyassa phassassa nirodhā, yaṁ tajjaṁ<br />

vedayitaṁ sukhavedanīyaṁ, phassaṁ paṭicca uppannā sukhā<br />

vedanā, sā nirujjhati, sā vūpasammatī ti, pajānāti.<br />

{2} Dukkhavedanīyaṁ, bhikkhu, phassaṁ paṭicca uppajjati<br />

dukkhā vedanā.<br />

So dukkhaṁ vedanaṁ vedayamāno: Dukkhaṁ vedanaṁ<br />

vedayāmī ti pajānāti.<br />

Tasseva dukkhavedanīyassa phassassa nirodhā, yaṁ tajjaṁ<br />

vedayitaṁ dukkhavedanīyaṁ phassaṁ paṭicca uppannā<br />

dukkhā vedanā, sā nirujjhati, sā vūpasammatī ti, pajānāti.<br />

{3} Adukkham-asukhavedanīyaṁ, bhikkhu, phassaṁ paṭicca<br />

uppajjati adukkham-asukhā vedanā.<br />

So adukkham-asukhaṁ vedanaṁ vedayamāno: Adukkhamasukhaṁ<br />

vedanaṁ vedayāmī ti pajānāti.<br />

Tasseva adukkham-asukhavedanīyassa phassassa nirodhā, yaṁ<br />

tajjaṁ vedayitaṁ adukkham-asukhavedanīyaṁ phassaṁ<br />

paṭicca uppannā adukkham-asukhā vedanā, sā nirujjhati, sā<br />

vūpasammatī ti, pajānāti.<br />

10 These are three types of feeling (vedanā) that can be felt.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!