30.11.2016 Views

Dhammatthavinicchaya (Pāḷi Only)

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

Dhammatthā – 22<br />

panaññam-pi kiñci ajjhattaṁ, paccattaṁ, vāyo, vāyogataṁ,<br />

upādinnaṁ, ayaṁ vuccati, bhikkhu, ajjhattikā vāyodhātu.<br />

Yā ceva kho pana ajjhattikā vāyodhātu, yā ca bāhirā vāyodhātu<br />

vāyodhātu­r-evesā: Taṁ netaṁ mama, nesoham-asmi, na meso attā<br />

ti, evam-etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.<br />

Evam-etaṁ yathābhūtaṁ sammappaññāya disvā, vāyodhātuyā<br />

nibbindati, vāyodhātuyā cittaṁ virājeti.<br />

5. Katamā ca, bhikkhu, ākāsadhātu?<br />

Ākāsadhātu siyā ajjhattikā, siyā bāhirā.<br />

Katamā ca, bhikkhu, ajjhattikā ākāsadhātu?<br />

Yaṁ ajjhattaṁ, paccattaṁ, ākāsaṁ, ākāsagataṁ, upādinnaṁ,<br />

seyyathīdaṁ:<br />

Kaṇṇacchiddaṁ nāsacchiddaṁ mukhadvāraṁ, yena ca<br />

asitapītakhāyitasāyitaṁ ajjhoharati, yattha ca<br />

asitapītakhāyitasāyitaṁ santiṭṭhati, yena ca<br />

asitapītakhāyitasāyitaṁ adhobhāgaṁ nikkhamati, yaṁ vā<br />

panaññam-pi kiñci ajjhattaṁ, paccattaṁ, ākāsaṁ, ākāsagataṁ,<br />

aghaṁ, aghagataṁ, vivaraṁ, vivaragataṁ, asamphuṭṭhaṁ<br />

maṁsalohitehi, upādinnaṁ, ayaṁ vuccati, bhikkhu, ajjhattikā<br />

ākāsadhātu.<br />

Yā ceva kho pana ajjhattikā ākāsadhātu, yā ca bāhirā ākāsadhātu<br />

ākāsadhātu­r-evesā: Taṁ netaṁ mama, nesoham-asmi, na meso<br />

attā ti: evam-etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.<br />

Evam-etaṁ yathābhūtaṁ sammappaññāya disvā, ākāsadhātuyā<br />

nibbindati, ākāsadhātuyā cittaṁ virājeti.<br />

6. Athāparaṁ viññāṇaṁ yeva avasissati parisuddhaṁ pariyodātaṁ.<br />

Tena ca viññāṇena kiṁ vijānāti?<br />

{1} Sukhan-ti pi vijānāti,<br />

{2} Dukkhan-ti pi vijānāti,

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!