30.11.2016 Views

Dhammatthavinicchaya (Pāḷi Only)

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

Dhammatthā – 21<br />

{29} siṅghāṇikā,<br />

{30} lasikā,<br />

{31} muttaṁ,<br />

yaṁ vā panaññam-pi kiñci ajjhattaṁ, paccattaṁ, āpo, āpogataṁ,<br />

upādinnaṁ, ayaṁ vuccati, bhikkhu, ajjhattikā āpodhātu.<br />

Yā ceva kho pana ajjhattikā āpodhātu, yā ca bāhirā āpodhātu<br />

āpodhātu-r-evesā: Taṁ netaṁ mama, nesoham-asmi, na meso attā<br />

ti, evam-etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.<br />

Evam-etaṁ yathābhūtaṁ sammappaññāya disvā, āpodhātuyā<br />

nibbindati, āpodhātuyā cittaṁ virājeti.<br />

3. Katamā ca, bhikkhu, tejodhātu?<br />

Tejodhātu siyā ajjhattikā, siyā bāhirā.<br />

Katamā ca, bhikkhu, ajjhattikā tejodhātu?<br />

Yaṁ ajjhattaṁ, paccattaṁ, tejo tejogataṁ upādinnaṁ, seyyathīdaṁ:<br />

Yena ca santappati, yena ca jīrīyati, yena ca pariḍayhati, yena<br />

ca asitapītakhāyitasāyitaṁ sammā pariṇāmaṁ gacchati, yaṁ<br />

vā panaññam-pi kiñci ajjhattaṁ, paccattaṁ, tejo, tejogataṁ,<br />

upādinnaṁ, ayaṁ vuccati, bhikkhu, ajjhattikā tejodhātu.<br />

Yā ceva kho pana ajjhattikā tejodhātu, yā ca bāhirā tejodhātu<br />

tejodhātu­r-evesā: Taṁ netaṁ mama, nesoham-asmi, na meso attā<br />

ti, evam-etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.<br />

Evam-etaṁ yathābhūtaṁ sammappaññāya disvā, tejodhātuyā<br />

nibbindati, tejodhātuyā cittaṁ virājeti.<br />

4. Katamā ca, bhikkhu, vāyodhātu?<br />

Vāyodhātu siyā ajjhattikā, siyā bāhirā.<br />

Katamā ca, bhikkhu, ajjhattikā vāyodhātu?<br />

Yaṁ ajjhattaṁ, paccattaṁ, vāyo, vāyogataṁ, upādinnaṁ,<br />

seyyathīdaṁ:<br />

Uddhaṅgamā vātā, adhogamā vātā, kucchisayā vātā, koṭṭhāsayā<br />

vātā, aṅgamaṅgānusārino vātā, assāso, passāso iti, yaṁ vā

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!