30.11.2016 Views

Dhammatthavinicchaya (Pāḷi Only)

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

SHOW MORE
SHOW LESS

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

Dhammatthā – 20<br />

{9} aṭṭhimiñjā,<br />

{10} vakkaṁ,<br />

{11} hadayaṁ,<br />

{12} yakanaṁ,<br />

{13} kilomakaṁ,<br />

{14} pihakaṁ,<br />

{15} papphāsaṁ,<br />

{16} antaṁ,<br />

{17} antaguṇaṁ,<br />

{18} udariyaṁ,<br />

{19} karīsaṁ,<br />

yaṁ vā panaññam-pi kiñci ajjhattaṁ, paccattaṁ, kakkhaḷaṁ,<br />

kharigataṁ, upādinnaṁ, ayaṁ vuccati, bhikkhu, ajjhattikā<br />

pathavīdhātu.<br />

Yā ceva kho pana ajjhattikā pathavīdhātu, yā ca bāhirā pathavīdhātu<br />

pathavīdhātu­r-evesā: Taṁ netaṁ mama, nesoham-asmi, na meso<br />

attā ti, evam-etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.<br />

Evam-etaṁ yathābhūtaṁ sammappaññāya disvā, pathavīdhātuyā<br />

nibbindati, pathavīdhātuyā cittaṁ virājeti.<br />

2. Katamā ca, bhikkhu, āpodhātu?<br />

Āpodhātu siyā ajjhattikā, siyā bāhirā.<br />

Katamā ca, bhikkhu, ajjhattikā āpodhātu?<br />

Yaṁ ajjhattaṁ, paccattaṁ, āpo, āpogataṁ, upādinnaṁ, seyyathīdaṁ:<br />

{20} Pittaṁ,<br />

{21} semhaṁ,<br />

{22} pubbo,<br />

{23} lohitaṁ,<br />

{24} sedo,<br />

{25} medo,<br />

{26} assu,<br />

{27} vasā,<br />

{28} kheḷo,

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!