30.11.2016 Views

Dhammatthavinicchaya (Pāḷi Only)

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

A collection of classic passages from the Pāḷi texts with teachings about the doctrine, meditation, the factors of awakening, Abhidhamma and the Buddha.

SHOW MORE
SHOW LESS

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

Dhammatthā – 16<br />

3. Cattāri Sotāpattiyaṅgāni<br />

from Saṅgītisuttaṁ, DN 32<br />

Cattāri sotāpannassa aṅgāni.<br />

1. Idhāvuso, ariyasāvako Buddhe aveccappasādena samannāgato<br />

hoti: Iti pi so 6 Bhagavā Arahaṁ Sammāsambuddho,<br />

vijjācaraṇasampanno Sugato lokavidū, anuttaro<br />

purisadammasārathī, Satthā devamanussānaṁ Buddho<br />

Bhagavā ti.<br />

2. Dhamme aveccappasādena samannāgato hoti: Svākkhāto<br />

Bhagavatā Dhammo, sandiṭṭhiko, akāliko, ehipassiko,<br />

opanayiko, paccattaṁ veditabbo viññūhī ti.<br />

3. Saṅghe aveccappasādena samannāgato hoti: Supaṭipanno<br />

Bhagavato sāvakasaṅgho, ujupaṭipanno Bhagavato<br />

sāvakasaṅgho, ñāyapaṭipanno Bhagavato sāvakasaṅgho,<br />

sāmīcipaṭipanno Bhagavato sāvakasaṅgho, yad-idaṁ cattāri<br />

purisayugāni aṭṭha purisapuggalā, esa Bhagavato<br />

sāvakasaṅgho, āhuneyyo, pāhuneyyo, dakkhiṇeyyo,<br />

añjalikaranīyo, anuttaraṁ puññakkhettaṁ lokassā ti.<br />

4. Ariyakantehi sīlehi samannāgato hoti: akhaṇḍehi 7 acchiddehi<br />

asabalehi akammāsehi bhujissehi, viññuppasatthehi<br />

aparāmaṭṭhehi samādhisaṁvattanikehi.<br />

6 This and the next two are the most common chants reflecting on the Three<br />

Treasures.<br />

7 It is because of this 4th factor that it is said that the stream-enterer does<br />

not break his basic virtuous practices.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!