10.07.2015 Views

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

SHOW MORE
SHOW LESS
  • No tags were found...

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

<strong>Buddha</strong>-<strong>carita</strong> - 98⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−paryaṁkamāsthāya virocamānaṁ śaśāṁkamudyaṁtamivābhrakūṭāt || 10.18−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Rāmā)taṁ rūpalakṣmyā ca śamena caiva dharmasya nirmāṇamivopadiṣṭam |⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−savismayaḥ praśrayavān nareṁdraḥ svayaṁbhuvaṁ śakra ivopatasthe || 10.19−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−− Upajāti (Buddhi)taṁ nyāyato nyāyavatāṁ variṣṭhaḥ sametya papraccha ca dhātusāmyam |⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−− Upajāti (Chāyā)tataḥ śucau vāraṇakarṇanīle śilātale ’sau niṣasāda rājā |⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−− Upajāti (Vāṇī)prītiḥ parā me bhavataḥ kulena kramāgatā caiva parīkṣitā ca |−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−jātā vivakṣā suta yā yato me tasmādidaṁ snehavaco nibodha || 10.22−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−− Upajāti (Vāṇī)ādityapūrvaṁ vipulaṁ kulaṁ te navaṁ vayo dīptamidaṁ vapuśca |−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−kasmādiyaṁ te matirakrameṇa bhaikṣāka evābhiratā na rājye || 10.23−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Indravajrā)gātraṁ hi te lohitacaṁdanārhaṁ kāṣāyasaṁśleṣamanarhametat |−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−hastaḥ prajāpālanayogya eṣa bhoktuṁ na cārhaḥ paradattamannam || 10.24−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Sālā)⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−na ca kṣamaṁ marṣayituṁ matiste bhuktvārdhamasmadviṣayasya śīghram || 10.25−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Indravajrā)evaṁ hi na syātsvajanāvamardaḥ kālakrameṇāpi śamaśrayā śrīḥ |−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!