10.07.2015 Views

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

SHOW MORE
SHOW LESS
  • No tags were found...

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

<strong>Buddha</strong>-<strong>carita</strong> - 92−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Indravajrā)teṣāṁ ca rājye ’stu śamo yathāvatprāpto vanaṁ nāhamaniścayena |−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Indravajrā)hetumadūrjitaṁ ca |−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−śrutvā nareṁdrātmajamuktavantaṁ pratyuttaraṁ maṁtradharo ’pyuvāca || 9.42(9.52)−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Indravajrā)yo niścayo maṁtravarastavāyaṁ nāyaṁ na yukto na tu kālayuktaḥ |−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−śokāya hitvā pitaraṁ vayaḥsthaṁ syāddharmakāmasya hi te na dharmaḥ || 9.43(9.53)−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Indravajrā)nūnaṁ ca buddhistava nātisūkṣmā dharmārthakāmeṣvavicakṣaṇā vā |−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−ṣṭasya phalasya yastvaṁ pratyakṣamarthaṁ paribhūya yāsi || 9. 44 (9.54)⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Kīrti)punarbhavo ’stīti ca kecidāhurnāstīti kecinniyatapratijñāḥ |−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−evaṁ yadā saṁśayito ’yamarthastasmāt kṣamaṁ bhoktumupasthitā śrīḥ || 9.45 (9.55)−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Sālā)⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−9.56)−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Indravajrā)astīti kecitparalokamāhurmokṣasya yogaṁ na tu varṇayaṁti |−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−(9.57)−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−− Upajāti (Bhadrā)kecitsvabhāvāditi varṇayaṁti śubhāśubhaṁ caiva bhavābhavau ca |−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−svābhāvikaṁ sarvamidaṁ ca yasmādato ’pi mogho bhavati prayatnaḥ || 9.48 (9.58)

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!