10.07.2015 Views

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

SHOW MORE
SHOW LESS
  • No tags were found...

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

<strong>Buddha</strong>-<strong>carita</strong> - 86Book IX [Kumārānveṣaṇo]⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Kīrti)tatastadā maṁtripurohitau tau vāṣpapratodābhi−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−viddhau sadaśvāviva sarvayatnātsauhārdaśīghraṁ yayaturvanaṁ tat || 9.1⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−− Upajāti (Premā)−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−rājard−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Sālā)tau nyāyatastaṁ pratipūjya vipraṁ tenārcitau tāvapi cānurūpam |⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−yam || 9.3−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Rāmā)śuddhaujasaḥ śuddhaviśālakīrterikṣvākuvaṁśaprabhavasya rājñaḥ |⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−imaṁ janaṁ vettu bhavānadhīraṁ śrutagrahe maṁtraparigrahe ca || 9.4−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Sālā)⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−ihābhyupetaḥ kila tasya hetorāvāmupetau bhagavānavaitu || 9.5−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Indravajrā)tau so ’bravīdasti sa dīrghabāhuḥ prāptaḥ kumāro na tu nāvabuddhaḥ |−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−dharmo ’yamāvartaka ityavetya yātastvarāḍābhimukho mumukṣuḥ || 9.6−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Bālā)tasmāttatastāvupalabhya tattvaṁ taṁ vipramāmaṁttya tadaiva sadyaḥ |−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−khinnāvakhinnāviva rājaputraḥ prasasratustena yataḥ sa yātaḥ || 9.7−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−− Upajāti (Māyā)⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−aṁ ghanābhogamiva praviṣṭam || 9.8

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!