10.07.2015 Views

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

SHOW MORE
SHOW LESS
  • No tags were found...

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

<strong>Buddha</strong>-<strong>carita</strong> - 74−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Indravajrā)−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−evaṁvidhairmāṁ prati bhāvajātaiḥ prītiḥ parātmā janitaśca mārgaḥ || 7.45−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−− Upajāti (Māyā)⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−ratiśca me dharmanavagrahasya vispaṁditā saṁprati bhūya eva || 7.46−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−− Upajāti (Bhadrā)−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−yāsyāmi hitveti mamāpi duḥkhaṁ yathaiva baṁdhūṁstyajatastathaiva || 7.47−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−− Upajāti (Vāṇī)svargāya yuṣmākamayaṁ tu dharmo mamābhilāṣastvapunarbhavāya |−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−− Upajāti (Vāṇī)tannāratirme na parāpacāro vanādito yena parivrajāmi |−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−dharme sthitāḥ pūrvayugānurūpe sarve bhavaṁto hi mahārṣikalpāḥ || 7.49⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Ārdrā)ca |−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−śrutvā kumārasya tapasvinaste viśeṣayuktaṁ bahumānamīyuḥ || 7.50−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Indravajrā)kaściddvijastatra tu bhasmaśāyī prāṁśuḥ śikhī dāravacīravāsāḥ |−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−āpiṁgalākṣastanudīrghaghoṇaḥ kuṁḍodahasto giramityuvāca || 7.51−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Indravajrā)−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−svargāpavargau hi vicārya samyagyasyāpavarge matirasti so ’sti || 7.52−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Indravajrā)yajñaistapobhirniyamaiśca taistaiḥ svargaṁ yiyāsaṁti hi rāgavaṁtaḥ |−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−rāgeṇa sārdhaṁ ripuṇeva yuddhvā mokṣaṁ parīpsaṁti tu sattvavaṁtaḥ || 7.53

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!