10.07.2015 Views

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

SHOW MORE
SHOW LESS
  • No tags were found...

You also want an ePaper? Increase the reach of your titles

YUMPU automatically turns print PDFs into web optimized ePapers that Google loves.

<strong>Buddha</strong>-<strong>carita</strong> - 53⏑⏑−⏑⏑¦−⏑−⏑−−¦¦⏑⏑−−⏑⏑¦−⏑−⏑−− Aupacchandasaka⏑⏑−⏑⏑¦−⏑−⏑−−¦¦⏑⏑−−⏑⏑¦−⏑−⏑−−⏑⏑−⏑⏑¦−⏑−⏑−−¦¦⏑⏑−−⏑⏑¦−⏑−⏑−− Aupacchandasaka⏑⏑−⏑⏑¦−⏑−⏑−−¦¦⏑⏑−−⏑⏑¦−⏑−⏑−−⏑⏑−⏑⏑¦−⏑−⏑−−¦¦⏑⏑−−⏑⏑¦−⏑−⏑−− Aupacchandasakaāyatane girau vane vā |⏑⏑−⏑⏑¦−⏑−⏑−−¦¦⏑⏑−−⏑⏑¦−⏑−⏑−−vicarāmyaparigraho nirāśaḥ paramārthāya yathopapannabhikṣuḥ || 5.19⏑⏑−⏑⏑¦−⏑−⏑−−¦¦⏑⏑−−⏑⏑¦−⏑−⏑−− Aupacchandasakaiti paśyata eva rājasūnoridamuktvā sa nabhaḥ samutpapāta |⏑⏑−⏑⏑¦−⏑−⏑−−¦¦⏑⏑−−⏑⏑¦−⏑−⏑−−sa⏑⏑−⏑⏑¦−⏑−⏑−−¦¦⏑⏑−−⏑⏑¦−⏑−⏑−− Aupacchandasaka⏑⏑−⏑⏑¦−⏑−⏑−−¦¦⏑⏑−−⏑⏑¦−⏑−⏑−−upalabhya tataśca dharmasaṁjñāmabhiniryāṇavidhau matiṁ cakāra || 5.21⏑⏑−⏑⏑¦−⏑−⏑−−¦¦⏑⏑−−⏑⏑¦−⏑−⏑−− Aupacchandasakatata iṁdrasamo jiteṁdriyaśca pravivikṣuḥ paramāśvamāruroha |⏑⏑−⏑⏑¦−⏑−⏑−−¦¦⏑⏑−−⏑⏑¦−⏑−⏑−−parivartya janaṁ tvavekṣamāṇastata evābhimataṁ vanaṁ na bheje || 5.22⏑⏑−⏑⏑¦−⏑−⏑−−¦¦⏑⏑−−⏑⏑¦−⏑−⏑−− Aupacchandasaka⏑⏑−⏑⏑¦−⏑−⏑−−¦¦⏑⏑−−⏑⏑¦−⏑−⏑−−praviveśa punaḥ puraṁ na kāmādvanabhūmeriva maṁḍalaṁ dvipeṁdraḥ || 5.23⏑⏑−⏑⏑¦−⏑−⏑−−¦¦⏑⏑−−⏑⏑¦−⏑−⏑−− Aupacchandasaka⏑⏑−⏑⏑¦−⏑−⏑−−¦¦⏑⏑−−⏑⏑¦−⏑−⏑−−iti taṁ samudīkṣya rājakanyā praviśaṁtaṁ pathi sāṁjalirjagāda || 5.24⏑⏑−⏑⏑¦−⏑−⏑−−¦¦⏑⏑−−⏑⏑¦−⏑−⏑−− Aupacchandasakaatha ghoṣamimaṁ mahābhraghoṣaḥ pariśuśrāva śamaṁ paraṁ ca lebhe |⏑⏑−⏑⏑¦−⏑−⏑−−¦¦⏑⏑−−⏑⏑¦−⏑−⏑−−

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!