10.07.2015 Views

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

SHOW MORE
SHOW LESS
  • No tags were found...

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

<strong>Buddha</strong>-<strong>carita</strong> - 39−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−⏑−⏑⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑− 1purohitasuto dhīmānudāyī vākyamabravīt || 4.8−−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−sarvāḥ sarvakalājñāḥ stha bhāvagrahaṇapaṁḍitāḥ |−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−rūpacāturyasaṁpannāḥ svaguṇairmukhyatāṁ gatāḥ || 4.9−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− 2śobhayeta guṇairebhirapi tānuttarān kurūn |⏑−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−kuverasyāpi ca krīḍaṁ prāgeva vasudhāmimām || 4.10−−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−−⏑−−¦⏑⏑⏑−¦¦⏑−−⏑¦⏑−⏑− navipulāapsarobhiśca kalitān grahītuṁ vibudhānapi || 4.11−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−bhāvajñānena hāvena cāturyādrūpasaṁpadā |−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−tāsāmevaṁvidhānāṁ vo niyuktānāṁ svagocare |⏑⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−iyamevaṁvidhā ceṣṭā na tuṣṭo ’smyārjavena vaḥ || 4.13⏑−⏑⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−idaṁ navavadhūnāṁ vo hrīnikuṁcitacakṣuṣām |⏑⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−yadyapi syādayaṁ vīraḥ śrīprabhāvānmahāniti |−−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−strīṇāmapi mahatteja iti kāryo ’tra niścayaḥ || 4.151 -br- in abravīt makes position here.2 Cowell’s edition reads: śobhayata which has 2 light syllables in 2nd and 3rd positions,which is normally avoi<strong>de</strong>d in the Classical Period.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!