10.07.2015 Views

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

SHOW MORE
SHOW LESS
  • No tags were found...

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

<strong>Buddha</strong>-<strong>carita</strong> - 38Book IV [Strīvighātano]⏑−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā Śloka 1tatastasmāt purodyānāt kautūhalacalekṣaṇāḥ |−−−−¦⏑⏑⏑−¦¦−−⏑⏑¦⏑−⏑− navipulā⏑⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−abhigamya ca tāstasmai vismayotphullalocanāḥ |−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−cakrire samudācāraṁ padmakośanibhaiḥ karaiḥ || 4.2−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−tasthuśca parivāryainaṁ manmathākṣiptacetasaḥ |−⏑−−¦⏑⏑⏑−¦¦⏑−⏑⏑¦⏑−⏑− navipulāniścalaiḥ prītivikacaiḥ pibaṁtya iva locanaiḥ || 4.3−⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−taṁ hi tā menire nāryaḥ kāmo vigrahavāniti |−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−śobhitaṁ lakṣaṇairdīptaiḥ sahajairbhūṣaṇairiva || 4.4−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−saumyatvāccaiva dhairyācca kāści<strong>de</strong>naṁ prajajñire |⏑⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−avatīrṇo mahīṁ sākṣād sudhāṁśuścaṁdramā iva || 4.5−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−−−−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−iśca viniśaśvasuḥ || 4.6−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−−−−−¦⏑⏑⏑−¦¦⏑−−−¦⏑−⏑− navipulāna vyājahrurna jahasuḥ prabhāveṇāsya yaṁtritāḥ || 4.71 <strong>The</strong> pathyā form <strong>of</strong> the metre should be presumed in the Śloka verses unless otherwiseindicated.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!