10.07.2015 Views

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

SHOW MORE
SHOW LESS
  • No tags were found...

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

<strong>Buddha</strong>-<strong>carita</strong> - 30Book III [Saṁvegotpattiḥ]⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Kīrti)−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−śuśrāva padmākaramaṁḍitāni śīte nibaddhāni sa kānanāni || 3.1−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−− Upajāti (Māyā)śrutvā tataḥ strījanavallabhānāṁ manojñabhāvaṁ purakānanānām |⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Kīrti)a niśamya bhāvaṁ putrābhidhānasya manorathasya |−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−snehasya lakṣmyā vayasaśca yogyām-ājñāpayāmāsa vihārayātrām || 3.3⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−Upajāti (Kīrti)−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−mā bhūtkumāraḥ sukumāracittaḥ saṁvignacetā iva manyamānaḥ || 3.4−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Sālā)⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−tataḥ samutsārya pareṇa sāmnā śobhāṁ parā rājapathasya cakruḥ || 3.5⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Ārdrā)−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−− Upajāti (Mālā)atho nareṁdraḥ sutamāgatāśruḥ śirasyupāghrāya ciraṁ nirīkṣya |−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−gaccheti cājñāpayati sma vācā snehānna cainaṁ manasā mumoca || 3.7⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Ārdrā)tataḥ sa−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−aklīvavidhyucchuciraśmidhārāṁ hiraṇmayaṁ syaṁdanamāruroha || 3.8

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!