10.07.2015 Views

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

SHOW MORE
SHOW LESS
  • No tags were found...

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

<strong>Buddha</strong>-<strong>carita</strong> - 20−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−− Upajāti (Vāṇī)prajñāṁbuvegāṁ sthiraśīlavaprāṁ samādhiśītāṁ vratacakravākām |−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−(1.71)−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Indravajrā)−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− elipsisākhyāsyati hyeṣa vimokṣamārgaṁ mārgapranaṣṭebhya ivādhvagebhyaḥ || 1.77 (1.72)⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Kīrti)vidahyamānāya janāya loke rāgāgnināyaṁ viṣayeṁdhanena |−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− elipsis(1.73)−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Sālā)etoḥ |⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−vipāṭayiṣyatyayamuttamena saddharmatāḍena durāsa<strong>de</strong>na || 1.79 (1.74)−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Bālā)svairmohapāśaiḥ pariveṣṭitasya duḥkhābhibhūtasya nirāśrayasya |−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−lokasya saṁbudhya ca dharmarājaḥ kariṣyate baṁdhanamokṣameṣaḥ || 1.80 (1.75)−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Indravajrā)−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−mohena vā kāmasukhairmadādvā yo naiṣṭhikaṁ śroṣyati nāsya dharmam || 1.81(1.76)−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Indravajrā)−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−dharmasya tasyāśravaṇādahaṁ hi manye vipattiṁ tridive ’pi vāsam || 1.82 (1.77)⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Kīrti)−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−evaṁvidho ’yaṁ tanayo mameti mene sa hi svāmapi sāramattām || 1.83 (1.78)

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!