10.07.2015 Views

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

SHOW MORE
SHOW LESS
  • No tags were found...

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

<strong>Buddha</strong>-<strong>carita</strong> - 14śākhāmālaṁbamānāyāḥ puṣpabhārāvalaṁbinīm |<strong>de</strong>vyāḥ kukṣiṁ vibhidyāśu bodhisattvo viniryayau || 1.24*⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Kīrti)−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−pārśvātsuto lokahitāya jajñe nirvedanaṁ caiva nirāmayaṁ ca || 1.25 (1.9)sphuranmayūkhairvihatāṁdhakāraiścakāra lokaṁ kanakāvadātam || 1.26*taṁ jātamātramatha kāṁcanayūpagauraṁmaṁdārapuṣpanikaraiḥ saha tasya mūrdhnikhānnirmale ca vinipetaturaṁbudhāre || 1.27*surapradhānaiḥ paridhāryamāṇo <strong>de</strong>hāṁśujālairanuraṁjayaṁstān |saṁdhyābhrajāloparisaṁniviṣṭaṁ navoḍurājaṁ vijigāya lakṣmyā || 1.28*−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Bālā)ūrorya−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−kakṣīvataścaiva bhujāṁsa<strong>de</strong>śāttathāvidhaṁ tasya babhūva janma || 1.29 (1.10)⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−− Upajāti (Mālā)aḥ khādiva yonyajātaḥ |−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−kalpeṣvanekeṣviva bhāvitātmā yaḥ saṁprajānan suṣuve na mūḍhaḥ || 1.30 (1.11)−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Rāmā) 1dīptyā ca dhairyeṇa ca yo rarāja bālo ravirbhūmimivāvatīrṇaḥ |⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−tathātidīpto ’pi nirīkṣyamāṇo jahāra cakṣūṁṣi yathā śaśāṁkaḥ || 1.31 (1.12)⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Haṁsī)sa hi svagātraprabhayojjvalaṁtyā dīpaprabhāṁ bhāskaravanmumoṣa |⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−mahārhajāṁbūnadacāruvarṇo vidyotayāmāsa diśaśca sarvāḥ || 1.32 (1.13)1 Cowell’s edition reads: dīptyā ca dhairyeṇa śriyā, which would mean having to count śr- inśriyā as not making position to avoid a heavy 6th syllable, but this is not possible, givenAśvaghoṣa’s prosody.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!