10.07.2015 Views

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

SHOW MORE
SHOW LESS
  • No tags were found...

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

<strong>Buddha</strong>-<strong>carita</strong> - 13atipratāpādavadhūya śatrūnmahoparāgāniva tigmabhānuḥ |udyotayāmāsa janaṁ samaṁtātpradarśayannāśrayaṇīyamārgān || 1.12*dharmārthakāmā viṣayaṁ mitho ’nyaṁ na veśamācakramurasya nītyā |vispardhamānā iva tūgrasiddheḥ sugocare dīptatarā babhūvuḥ || 1.13*rabhāvaḥ |samagra<strong>de</strong>vīnivahāgra<strong>de</strong>vī babhūva māyāpagateva māyā || 1.15*ttā |na hīṁdulekhāmupagamya śubhāṁ 1 naktaṁ tathā saṁtamasatvameti || 1.17*atīṁdriyenātmani duṣkuho ’yaṁ mayā jano yojayituṁ na śakyaḥ |cyuto ’tha kāyāttuṣitāt trilokīmudyotayannuttamabodhisattvaḥ |dānādhivāsitamukhaṁ dviradasya rūpam |śuddhodanasya vasudhādhipatermahiṣyāḥkukṣiṁ viveśa sa jagadvyasanakṣayāya || 1.20*rakṣāvidhānaṁ prati lokapālā lokaikanāthasya divo ’bhijagmuḥ |sarvatra bhāṁto ’pi hi caṁdrapādā bhajaṁti kailāsagirau viśeṣam || 1.21*mayāpi taṁ kukṣigataṁ dadhānā vidyudvilāsaṁ jaladāvalīva |dānābhivarṣaiḥ parito janānāṁ dāridryatāpaṁ śamayāṁcakāra || 1.22*sātaḥ purajanā <strong>de</strong>vī kadācidatha luṁbinīm |jagāmānumate rājñaḥ saṁbhūtottamadohadā || 1.23*1 No doubt we should read śūbhāṁ here to correct the metre.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!