10.07.2015 Views

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

SHOW MORE
SHOW LESS
  • No tags were found...

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

<strong>Buddha</strong>-<strong>carita</strong> - 134Book XIV⏑−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā Śloka 1tato mārabalaṁ jitvā dhairyeṇa ca śamena ca |⏑⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−paramārthaṁ vijijñāsuḥ sa dadhyau dhyānakovidaḥ || 14.1−−−−¦⏑⏑⏑−¦¦−⏑−⏑¦⏑−⏑− navipulāsarveṣu dhyānavidhiṣu prāpya caiśvaryamuttamam |−−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−sasmāra prathame yāme pūrvajanmaparaṁparām || 14.2⏑−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−amutrāhamayaṁ nāma cyutastasmādihāgataḥ |⏑⏑−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−iti janmasahasrāṇi sasmārānubhavanniva || 14.3−−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−⏑−−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−tataḥ sattveṣu kāruṇyaṁ cakāra karuṇātmakaḥ || 14.4−−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−−−−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−atrāṇaḥ khalu loko ’yaṁ paribhramati cakravat || 14.5−−−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−ityevaṁ smaratastasya babhūva niyatātmanaḥ |⏑⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−kadalīgarbhaniḥsāraḥ saṁsāra iti niścayaḥ || 14.6⏑−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−dvitīye tvāgate yāme so ’dvitīyaparākramaḥ |−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−divyaṁ cakṣuḥ paraṁ lebhe sarvacakṣuṣmatāṁ varaḥ || 14.7⏑−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−tatastena sa divyena pariśuddhena cakṣuṣā |⏑−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−dadarśa nikhilaṁ lokamādarśa iva nirmale || 14.81 <strong>The</strong> pathyā form <strong>of</strong> the metre should be presumed in the Śloka verses unless otherwiseindicated.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!