10.07.2015 Views

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

SHOW MORE
SHOW LESS
  • No tags were found...

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

<strong>Buddha</strong>-<strong>carita</strong> - 130−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−− Upajāti (Vāṇī)−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−tasmin drume tatyajuraśmavarṣaṁ tatpuṣpavarṣaṁ ruciraṁ babhūva || 13.45−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Sālā)cāpe ’tha vāṇo nihito ’pareṇa jajvāla tatraiva na niṣpapāta |⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−anīśvarasyātmani dhūryamāṇo durmarṣaṇasyeva narasya manyuḥ || 13.46−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Indravajrā)paṁceṣavo ’nyena tu vipramuktāstasthurnayatyeva munau na petuḥ |−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−− Upajāti (Mālā)−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−so ’prāptakālo vivaśaḥ papāta doṣeṣvivānarthakareṣu lokaḥ || 13.48−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Bālā)strī meghakālī tu kapālahastā kartuṁ mahārṣeḥ kila mohacittam |−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−babhrāma tatrāniyataṁ na tasthau calātmano buddhirivāgameṣu || 13.49−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Indravajrā)kaścitpradīptaṁ praṇidhāya cakṣurnetrāgnināśīviṣavaddidhakṣuḥ |−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Indravajrā)gurvīṁ śilāmudyamayaṁstathānyaḥ śaśrāma moghaṁ vihataprayatnaḥ |−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−niḥśreyasaṁ jñānasamādhigamyaṁ kāyaklamairdharmamivāptukāmaḥ || 13.51⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−− Upajāti (Mālā)−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−sattvāni yaiḥ saṁcukucuḥ samaṁtādvajrāhatā dyauḥ phalatīti matvā || 13.52⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−− Upajāti (Premā)−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−rātrau ca tasyāmahanīva digbhyaḥ khagā ruvaṁtaḥ paripeturārttāḥ || 13.53

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!