10.07.2015 Views

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

SHOW MORE
SHOW LESS
  • No tags were found...

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

12<strong>The</strong> <strong>Buddha</strong>-<strong>carita</strong>Book I [Bhagavatprasūtiḥ]nudannidāghaṁ jitacārucaṁdramāḥ sa vaṁdyate ’rhanniha yasya nopamā || 1.1* 1āsīdviśālonnatasānulakṣmyā payodapaṁktyeva parītapārśvam |udagradhiṣṇyaṁ gagaṇe ’vagāḍhaṁ puraṁ maharṣeḥ kapilasya vastu || 1.2*bhramādupetān vahadaṁbuvāhān saṁbhāvanāṁ vā saphalīcakāra || 1.3*ratnaprabhodbhāsini yatra lebhe tamo na dāridryamivāvakāśam |parārdhyapauraiḥ sahavāsatoṣāt kyadvedikātoraṇasiṁhakarṇairatnairdadhānaṁ prativeśama śobhām |rāmāmukheṁdūn paribhūtapadmān yatrāpayāto ’pyavimanya bhānuḥ |saṁtāpayogādiva vāri veṣṭuṁ paścātsamudrābhimukhaḥ pratasthe || 1.6*iti dhvajaiścārucalatpatākairyanmārṣṭumasyāṁkamivodayacchat || 1.7*sauvarṇaharmyeṣu gatārkapādairdivā sarojadyutimālalaṁbe || 1.8*adhyāśayo vā sphuṭapudarīkaṁ purādhirājaṁ tadalaṁcakāra || 1.9*īśo ’pibhujena yasyābhihatāḥ pataṁto dviṣaddvipeṁdrāḥ samarāṁgaṇeṣu |udvāṁtamuktāprakaraiḥ śirobhirbhaktyeva puṣpāṁjalibhiḥ praṇemuḥ || 1.11*1 Verses marked with an asterick are omitted from Johnson’s edition as being spurious, andhave not been analysed here.

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!