10.07.2015 Views

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

The Sanskrit Text of Buddha-carita Aśvaghoṣa - buddhanet-de-index

SHOW MORE
SHOW LESS
  • No tags were found...

Create successful ePaper yourself

Turn your PDF publications into a flip-book with our unique Google optimized e-Paper software.

<strong>Buddha</strong>-<strong>carita</strong> - 123−−⏑⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−bodhiprāptau samartho ’bhūtsaṁtarpitaṣaḍiṁdriyaḥ || 12.109 (12.112)−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−paryāptāpyānamūrtaśca sārdhaṁ suyaśasā muniḥ |−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−kāṁtidhairyaikabhāraikaḥ śaśāṁkārṇavavalbabhau || 12.110 (12.113)−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−⏑−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−manīṣiṇamivātmānaṁ nirmuktaṁ paṁcadhātavaḥ || 12.111 (12.114)⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−vyavasāyadvitīyo ’tha śādvalāstīrṇabhūtalam |−−⏑−¦−⏑⏑−¦¦−−⏑⏑¦⏑−⏑− bhavipulā(12.115)⏑−⏑−¦−⏑⏑¦−⏑−⏑−¦¦⏑−⏑−¦−⏑⏑¦−⏑−⏑− Vaṁśasthatatastadānīṁ gajarājavikramaḥ padasvanenānupamena bodhitaḥ |⏑−⏑−¦−⏑⏑¦−⏑−⏑−¦¦⏑−⏑−¦−⏑⏑¦−⏑−⏑−mahāmunerāgatabodhiniścayo jagāda kālo bhujagottamaḥ stutim || 12.113 (12.116)⏑−⏑−¦−⏑⏑¦−⏑−⏑−¦¦⏑−⏑−¦−⏑⏑¦−⏑−⏑− Vaṁśasthayathā mune tvaccaraṇāvapīḍitā muhurmuhurniṣṭanatīva medinī |⏑−⏑−¦−⏑⏑¦−⏑−⏑−¦¦⏑−⏑−¦−⏑⏑¦−⏑−⏑−yathā ca te rājati sūryavatprabhā dhruvaṁ tvamiṣṭaṁ phalamadya bhokṣyase ||12.114 (12.117)⏑−⏑−¦−⏑⏑¦−⏑−⏑−¦¦⏑−⏑−¦−⏑⏑¦−⏑−⏑− Vaṁśasthayathā bhramaṁtyo divi vāyapaṁktayaḥ pradakṣiṇaṁ tvāṁ kamalākṣa kurvate |⏑−⏑−¦−⏑⏑¦−⏑−⏑−¦¦⏑−⏑−¦−⏑⏑¦−⏑−⏑−yathā ca saumyā divi vāṁti vāyavastvamadya buddho niyataṁ bhaviṣyasi || 12.115(12.118)⏑−⏑−¦−⏑⏑¦−⏑−⏑−¦¦⏑−⏑−¦−⏑⏑¦−⏑−⏑− Vaṁśastha⏑−⏑−¦−⏑⏑¦−⏑−⏑−¦¦⏑−⏑−¦−⏑⏑¦−⏑−⏑−āśritaḥ śuceḥ || 12.116 (12.119)

Hooray! Your file is uploaded and ready to be published.

Saved successfully!

Ooh no, something went wrong!